Enter your Email Address to subscribe to our newsletters

-अली, सादिक, गौतम, स्नेहिल बिलाल इत्येते अग्रिमे पर्यायेप्रयागराजः, 26 नवम्बरमासः (हि.स.)।उत्तरप्रदेश-बिलियर्ड्स-स्नूकर-संघस्य आश्रये आयोजिते राजा रामकुमार भार्गव-स्मृति-राज्यस्तरीय-बिलियर्ड्स-स्नूकर-चैम्पियनशिपे प्रयागराजस्य अली जहेब, लखनऊस्य सादिक् कुरैशी एवं गौतमः सिंह, वाराणस्याः स्नेहिल-गुप्ता, अलीगढस्य बिलाल् जैदी—एते सर्वे स्वस्व-मुकाबलानि विजित्य अग्रदौरं प्राप्तवन्तः।
बुधवासरे बिशप्-जॉर्ज-विद्यालये खेलेषु मुकाबलेषु प्रयागराजस्य अली-जहेबेन लखनऊ-निवासी दानिश-अन्सारी 3–0 इति पराजितः।प्रथम-फ्रेमे तस्य मध्ये अत्यन्त-स्पर्धा आसीत्—अली-जहेबेन प्रथम-फ्रेमः 71–70 इति कष्टेन जितः।अन्यौ फ्रेमौ सः 55–43, 51–9 इति सहजतया विजित्य मुकाबलम् सम्पन्नम् अकुर्वत्।
लखनऊ-निवासी सादिक् कुरैशी प्रयागराजस्य एस.एम. सहदाबं 3–0 इति पराजितवान्।सादिकेन सर्वे त्रयः फ्रेमाः—63–23, 61–21, 57–12—एकतरफ-विजये प्राप्ताः।
वाराणस्याः स्नेहिल-गुप्तया प्रयागराजस्य शाह-फैसलः 3–0 इति दृढतया पराजितः।त्रयः फ्रेमाः स्नेहिलेन क्रमशः 53–9, 53–19, 61–2 इति विषम-विभेदेन जिताः।
अत्यन्त-रोमांचकं मुकाबलं लखनऊस्य गौतमः सिंह तथा प्रयागराजस्य दिग्विजय-त्रिपाठी इत्येतयोः मध्ये अभवत्।उभौ क्यू-प्लेयरौ परस्परस्य चालान् प्रत्युद्धरन्, प्रतिद्वन्द्विनं निरन्तरं नियंत्रणगतं कृत्वा क्रीडितवन्तौ।किञ्चन क्षणे खिलाड़िभ्यां विपक्षं दुष्ट-शॉट् कर्तुं बाध्यं कृत्वा तस्मादेव अग्रता प्राप्ता।
प्रथम-द्वौ फ्रेमौ अत्यन्त-स्पर्धात्मकौ।दिग्विजयेन प्रथमः फ्रेमः 57–51 इति जितः।गौतमेन द्वितीयः फ्रेमः 69–65 इति जितः।अनयोः अनन्तरं दिग्विजयेन सर्वशक्त्या प्रयत्नः कृतः, किन्तु गौतमं टेबल्-क्लियरिंग् कर्तुं तथा मैचं 4–1 इति विजयेन समाप्तुं न निवारयितुम् अशक्यं अभवत्।
मंगलवासरस्य रात्रौ खेलेषु मुकाबलेषु प्रयागराजस्य तालिब् उमरः लखनऊस्य दिव्यांश-मिश्रं 3–0,प्रयागराजस्य मोहमद् फैजानः लखनऊस्य अब्बास् करीम् 3–0,अलीगढस्य मोहमद् शारिक् सिद्दीकी प्रयागराजस्य मोहमद् शहूकं 3–0 इति विजयम् अलभन्त।
अलीगढस्य बिलाल् जैदी प्रयागराजस्य मोहमद् अफ्जलम् 3–0 इति पराजितवान्।तस्यै विजयाय त्रयः फ्रेमाः 47–32, 68–49, 51–32 इति जीताः।
प्रयागराज-क्यू-स्पोर्ट्स्-असोसिएशनस्य (PCSA) सचिवः विनायकः अग्रवालः अवदत्—एषा प्रतियोगिता नॉक्-आउट्-प्रणाली आधारेण आयोजिताऽस्ति।अस्यां राज्यस्य शीर्ष-रैंक्-खिलाड़यः, उदीयमानः युवा-प्रत्ययः, अनुभवी-प्रोफेशनल्-खिलाड़यः च भागं गृह्णन्ति।अत्र सीनियर्-बिलियर्ड्स, सीनियर्-स्नूकर, इत्यादि वर्गेषु मुकाबलानि भविष्यन्ति।विजेता-खिलाड़िने ट्रॉफी, प्रमाणपत्रं तथा एक-लक्ष-रूप्यकाणि पुरस्काररूपेण दास्यन्ति।
हिन्दुस्थान समाचार