श्री गुरु तेग़ बहादुरस्य बलिदान स्थलस्य शीश गंज साहिबस्य जल कलश अभाविप इत्यस्य राष्ट्रियम्अधिवेशन स्थलं प्राप्नोत्
देहरादूनम्, 26 नवंबरमासः (हि.स.)। दिल्ल्याश्चाँदनीचौक-प्रदेशस्थितस्य ऐतिहासिकस्य गुरुद्वार-शीशगञ्ज-साहिबात् सङ्गृहीतम् पवित्रं जलं गृहीत्वा विशेषः सम्मान-यात्रा अद्य देहरादून-नगरस्थं परेड्-ग्राउण्ड् इत्यधिवेशन-स्थलं प्रति अभाविपस्य एकसप्ततितमे राष
परेड ग्रांउड में जल कलश का स्वागत करते अभाविप के कार्यकर्ता।


देहरादूनम्, 26 नवंबरमासः (हि.स.)।

दिल्ल्याश्चाँदनीचौक-प्रदेशस्थितस्य ऐतिहासिकस्य गुरुद्वार-शीशगञ्ज-साहिबात् सङ्गृहीतम् पवित्रं जलं गृहीत्वा विशेषः सम्मान-यात्रा अद्य देहरादून-नगरस्थं परेड्-ग्राउण्ड् इत्यधिवेशन-स्थलं प्रति अभाविपस्य एकसप्ततितमे राष्ट्रीय-अधिवेशनार्थम् आगच्छत्। स्थानीय-नागरिकैः अभाविप-कार्यकर्तृभिश्च तस्य पूजनं सत्कारश्च कृतौ। तद् जलकलशं आयोजन-स्थले निर्मिते मुख्य-सभागारे प्रतिष्ठापितम्।

हिन्द-की-चादर श्रीगुरुतेगबहादुरसिंहस्य त्रिशत-पञ्चाशद् वर्षीयां पावनां बलिदान-जयन्तीं अवसरं कृत्वा भावपूर्णं कार्यक्रमः आयोजितः। अस्मिन् प्रसंगे गुरुतेगबहादुरस्य बलिदान-स्थले दिल्ली-चाँदनीचौकस्थितात् ऐतिहासिकात् गुरुद्वार-शीशगञ्ज-साहिबात् सङ्गृहीत-पवित्र-जलयुक्तः कलश-यात्रा उत्तरप्रदेशं सञ्चरित्वा अद्य देहरादूनम् आगच्छत्। अत्र स्थानीय-नागरिकैः अभाविप-कार्यकर्तृभिश्च पूर्ण-श्रद्धया, विनयेन, भक्त्या च तस्य जलकलशस्य पूजनं सत्कारश्च कृतः। जलकलशः परेड्-ग्राउण्ड्-प्रदेशे स्थापिते भगवान् बिरसामुण्डा-नगरनाम्नि जनरल्-विपिन्रावत-मुख्य-सभागारे प्रतिष्ठापितः।

अस्मिन् अवसरि अभाविपस्य राष्ट्रीय-महामन्त्री डॉ० वीरेंद्रसिंह् सोलङ्की अवदत्— श्रीगुरुतेगबहादुरजी धर्मस्य, सत्यस्य, मानवीय-अधिकाराणां भारतस्य सनातन-आत्मनश्च रक्षणार्थं स्वस्य जीवनस्य सर्वोच्चं त्यागं कृतवन्तः। ते अन्यायस्य सम्मुखे अडिगं स्थित्वा जगति एतत् संदेशं दत्तवन्तः यत् धर्मरक्षणाय प्रदत्तं बलिदानं केवलं कस्यचित् समुदायस्य न भवति, अपि तु सर्वमानवजातेर् मार्गदर्शकं भवति। तेषां बलिदानं भारतस्य इतिहासे आस्था-साहस-मानवधर्मणां च प्रकाशमानं पुण्यतमं अध्यायं वर्तते।

ते अवदन् यत् राष्ट्र-पुनर्निर्माणे, सांस्कृतिक-गौरवे, आध्यात्मिक-मूल्येषु च समर्पितं अभाविप् गुरुतेगबहादुरस्य बलिदानं युवानां समाजस्य च स्मृतौ नित्यं स्थापयति। भारतस्य सभ्यता सत्य-करुणा-त्याग-कर्तव्य-परायणतायाः मूल्येषु स्थितम्। अस्य पवित्र-जलस्य अधिवेशने प्रतिष्ठापनं तेषां मूल्यānāṃ राष्ट्रियं पुनसंकेतं भवति।

---

हिन्दुस्थान समाचार