Enter your Email Address to subscribe to our newsletters

भोपालम्, 26 नवम्बरमासः (हि.स.) ।
मध्यप्रदेशे शैत्यतः लब्धा लघु-राहतः बहुकालं न स्थास्यति। मौसमविभागस्य अनुमानम् अस्ति यत् अग्रिम-द्विदिनेभ्यः परं प्रदेशे पुनः काठिन्येन शैत्यस्य प्रवृद्धिर्भवितुमर्हति। अद्यतने काले भोपाल-इन्दौर-उज्जयिन्यादिषु महानगरेषु मेघावरणस्य कारणेन रात्रौ निम्नतापमानं पञ्चभिः षड्भिश्च अङ्कैः वर्धितम्, अहनि तु सौम्या शीतलता अवस्थितैव।
मौसमविभागस्य मतम्—प्रदेशे मेघाः सन्ति, तथापि वर्षायाः कापि सम्भावना नास्ति। उत्तरभारते उत्तराखण्ड-हिमाचल-जम्मू–काश्मीरादिषु पर्वतीय-राज्येषु हिमवृष्टिः प्रवहति, किन्तु वायोरवलोकनं परिवर्तितं स्यात् इति कारणेन तत्रता शीतलवायुः अद्यतनकाले मध्यप्रदेशं न प्राप्नोति। बंगालसागरस्य उपसागरे सक्रियस्य निम्नदाब-प्रणाल्याः प्रभावेन प्रदेशे लघवः मेघाः दृश्यन्ते, येन दिवस-रात्र्योः तापमानयोः भेदः द्रष्टुं शक्यते।
सोमवार-मङ्गलवारयोः भोपालस्य न्यूनतापमानं १५.४° सेल्सियस्, इन्दौरस्य १६.८°, उज्जयिन्याः १६.७°, ग्वालियरस्य १०° इति अभिलेखितम्। अपरस्मिन् पार्श्वे नौगाँव-रीवा-मुरैना-खजुराहो-चित्रकूट-दतिया प्रदेशेषु तापमानं १०° इत्यस्य अधः आसीत्। नौगाँवे ८° इति न्यूनतमं तापमानम् अभवत्; खजुराहो-चित्रकूटयोः क्रमशः ९.६° तथा ९.७° सेल्सियस् आसीत्। मङ्गलवारेऽपि अनेकानां नगराणां अधिकतापमानं २५° के समीपे आसीत्, येन दिवसेऽपि शीतस्य अनुभवः प्राप्तः।
प्रदेशे अस्यां नवम्बर्-ऋतौ अनेकाः अभिलेखाः भङ्गिताः। भोपालनगरे ८४-वर्षेभ्यः परं तीव्रा शैत्यलहर् अभिलिखिता; इन्दौरनगरेऽपि २५-वर्षीयोऽभिलेखः अतीतः। नवम्बर् ६ तमे दिने आरब्धः शीतलहर्याः कालः पञ्चदशदिनपर्यन्तं प्रदेशं कम्पितवान्, किन्तु नवम्बर्-उत्तरार्धे मौसमस्य सौम्यता प्रकटिता।
वातावरणविशेषज्ञाः वदन्ति—पर्वतीय-राज्येषु काले पूर्वमेव जातायाः हिमवृष्टेः कारणात् अस्मिन् नवम्बर-मासे मध्यप्रदेशे अभूतपूर्वं शैत्यं प्राप्यते। अधुना द्विदिनानन्तरं उत्तरतः प्रवहन्त्यः वायुना तीव्रीभवितुं शक्यन्ते, येन प्रदेशस्य बहुषु भागेषु तापमानं पुनः शीघ्रं नीचैः पतिष्यति। डिसेम्बर-मासस्य प्रथमे सप्ताहे पुनरपि कटुतर-शैत्यस्य कालः आरम्भिष्यते।
---
हिन्दुस्थान समाचार