द्विदिवसीय ग्लोबल सोलर एक्सपो–2025 इत्यस्य शुभारंभः - वर्षद्वये राजस्थानं संगृह्णात् 19 हजार मेगावाटमिताम् अतिरिक्तां सौर ऊर्जा क्षमताम् -ऊर्जा मंत्री
जयपुरम्, 26 नवंबरमासः (हि.स.)। ऊर्जा-मन्त्री हीरालालः नागरः बुधवासरे जयपुरस्थे राजस्थान-इण्टरनेशनल् सेन्टर इत्यत्र आयोजिते द्विदिनेयम् ग्लोबल् सोलर् एक्स्पो–2025 इत्यस्य उद्घाटनं कृतवान्। अस्मिन् अवसरे मन्त्री नागरेण उक्तं यत् “राज्य-सरकारस्य
दो दिवसीय ग्लोबल सोलर एक्सपो–2025 का शुभारंभ करते ऊर्जा मंत्री।


जयपुरम्, 26 नवंबरमासः (हि.स.)।

ऊर्जा-मन्त्री हीरालालः नागरः बुधवासरे जयपुरस्थे राजस्थान-इण्टरनेशनल् सेन्टर इत्यत्र आयोजिते द्विदिनेयम् ग्लोबल् सोलर् एक्स्पो–2025 इत्यस्य उद्घाटनं कृतवान्।

अस्मिन् अवसरे मन्त्री नागरेण उक्तं यत् “राज्य-सरकारस्य सतत-प्रयत्नानां फलस्वरूपेण राजस्थानम् अद्य अक्षय-ऊर्जा तथा सौर-ऊर्जा–क्षेत्रयोः देशस्य अग्रगण्यं राज्यं जातम्। राज्यस्य स्थापित-सौर-ऊर्जा-क्षमता 35,357 मेगावाट् इति स्तरं प्राप्ता। मुख्यमन्त्रिणः भजनलाल-शर्मणः नेतृत्वे गतद्विवर्षेषु अस्य क्षमत्वस्य 19 सहस्र-मेगावाट्-पर्यन्तम् उल्लेखनीया वृद्धि अभवन्। एषा सिद्धिः दर्शयति यत् वर्ष 2070 तमे वर्षे नेट्–जीरो लक्ष्यम् प्राप्तुं राजस्थानं पूर्णप्रतिबद्धतया अग्रे गच्छति।”

नागरेण अवदत् यत्“पी.एम्. कुसुम्-योजनेन किसानाः अन्नदातृभ्यः सह ऊर्जादातृ–रूपेणापि अभवन्। अस्य योजनायाः अन्तर्गतं प्रायेण 2400 मेगावाट्-क्षमता-युक्तानि विकेन्द्रित-सौर-ऊर्जा-संयन्त्रा स्थापितानि, यैः किसानानां दिवसेऽपि कृषि-कार्याय सस्ता तथा निरवरोध-विद्युत् उपलब्धा भवति।”

ते पुनः अवदन् यत् “प्रधानमन्त्रिणः संकल्पेन वर्ष 2030 तमे वर्षे देशे 500 गीगावाट् अक्षय-ऊर्जा-क्षमता विकासयितुं महत्त्वाकांक्षी-लक्ष्यं निर्धारितम्। अस्मिन् दिशि राज्य-सरकारा पूर्णतया समर्पिता। विकसित-भारत–2047 इति संकल्पस्य साकारकरणे ऊर्जा-क्षेत्रस्य भूमिका अत्यन्तं प्रमुखा। ऊर्जा-विना कश्चन क्षेत्रः प्रगत्यै न शक्नुयात्; अतः ऊर्जा-अवसंरचना–विकासः बहुमुख-विकासस्य आधारः।”

ते अवदन् यत् पश्चिम-राजस्थानस्य विशालः भूभागः सौर-ऊर्जा-उत्पादनाय स्वभावतः अनुकूलाः परिस्थितयः ददाति। राज्य-सरकारा निवेशकान् आश्वसयति यत् अक्षय-ऊर्जा–क्षेत्रे उद्योग-स्थापनाय आवश्यकाः सर्वाः सुविधाः उपलब्धाः करिष्यन्ति, यतोऽधिकाः निवेशकाः राज्यस्य प्रगत्याः सहभागिनो भवन्तु।”

---

अक्षय-ऊर्जा-विभागस्य स्थिति

ऊर्जा-विभागस्य प्रमुख-शासन-सचिवः अजिताभः शर्मा अवदत्—

“कुसुम्-योजनायाः कम्पोनेंट्–A मध्ये राजस्थानं देशे प्रथमम्, कम्पोनेंट्–C मध्ये गुजरात–महाराष्ट्रयोः अनन्तरं तृतीयस्थाने वर्तते। अक्षय-ऊर्जायाः असीम-सम्भावनां दर्शयित्वा, केन्द्र–राज्य-सरकारयोः अभिप्रायः अस्ति यत् नवनीत-नीतिभिः तथा नवाचारैः सह सौर-उत्पादनस्य सह भण्डारण-क्षमतायाः विकासोऽपि करणीयः।”

प्रदर्शनी-पर्यटनम्

नागरेण प्रदर्शनीम् अवलोक्य विविध-सौर-कम्पनीनां प्रतिनिधिभिः प्रदर्शितान् नवीनाञ् अत्याधुनिकाश्च उत्पादान् विषये जानकारी प्राप्ता।

अस्मिन् कार्यक्रमे राजस्थान-अक्षय-ऊर्जा-निगम-लिमिटेड् संस्थायाः अध्यक्ष–प्रबन्ध-निदेशकः रोहितः गुप्ता, EQ International संस्थायाः CEO आनन्दः गुप्ता, सौर-ऊर्जा-क्षेत्रस्य प्रतिनिधयः, तथा बहवः आगन्तुकाः उपस्थिताः आसन्।

एक्स्पो–2025 विषये विशेषताः

उल्लेखनीयम् यत् EQ International तथा C2Z – Solar & DeCarbonisation Market Place द्वारा आयोजिते अस्मिन् द्विदिनेयम् एक्स्पो मध्ये—१० सहस्रात् अधिकाः आगन्तुकाः,१०० अपेक्ष्य अधिकाः प्रदर्शकाः, ७५ अपेक्ष्य अधिकाः वक्तारः, देशस्य शीर्ष–१०० सौर–अचीवर्स् च सम्मिलिताः।

प्रथम-दिने विशय-विशेषज्ञैः PM-KUSUM योजना तथा सौर-ऊर्जा-संबद्धानां अन्येषां विषयाणां विषये विविधानि तकनीकी-सत्राणि आयोजितानि।

---------------

हिन्दुस्थान समाचार