Enter your Email Address to subscribe to our newsletters


सुलतानपुरम्, 26 नवंबरमासः (हि.स.)। उत्तरप्रदेशराज्ये सुलतानपुरजनपदे राष्ट्रीयस्वयंसेवकसंघस्य प्रान्तप्रचारकः रमेशः उक्तवान् – अस्माकं राष्ट्रस्य ये निर्माता भवन्ति तेषां नाम्नि मार्गचौराहानि नामाङ्कनं कृत्यं भवति। एतत् आवश्यकता तेषां न, किन्तु अस्माकं अस्ति, यत् समये समये तेषां चिन्तनानि अस्माकं मनसि प्रकटितानि भवन्ति, यतः वयं प्रेरिताः स्याम। सः अपि उक्तवान् – यदा श्रेष्ठनिर्मातॄणां नाम चित्रञ्च समक्षे दृश्यते तदा तेषां कर्म, विचाराः स्वयमेव अस्माकं मनसि आगच्छन्ति च वयं तान् कर्मेषु अन्वितान् कुर्मः।
नगरस्य गभडिया इत्यस्माद् लखनऊ-वाराणसीमुख्यमार्गं योजयन् महुअरियामार्गस्य नामाङ्कनं राष्ट्रीयस्वयंसेवकसंघस्य आद्यसारसंघचालक पूज्यनीय डॉ. केशवराव बलिराम हेडगेवारस्य स्मृत्यै “डॉ. हेडगेवारमार्ग” इति कृतम्। एतत् लोकार्पणं प्रान्तप्रचारकः (काशीक्षेत्र) रमेशः कृतवान्।
सम्मानसमारोहः रामलखनमैरेजलॉनमध्ये आयोजितः। अस्मिन् अवसरे प्रमुखअतिथि च प्रमुखवक्ता रमेशः उक्तवान् – वर्तमानकाले संघः शताब्दिवर्षे (1925-2025) प्रवृत्तः अस्ति। एतेषु सन्दर्भेषु नगरपालिकया महापुरुषाणां नामानि मार्गद्वाराणि च नामाङ्कनं कृत्वा आमजनमानसः युवाश्च प्रेरणा प्राप्नुवन्ति, तेषां त्यागबलाद् शिक्षां प्राप्नुवन्ति। संघपरिवारतः नगरपालिकायाः कृते धन्यवादः व्यक्तः च।
सः अपि उक्तवान् – परमपूज्यः डॉ. हेडगेवारः समाजे ऐक्यभावं देशभक्तिं च जागर्तुम्, अखण्डभारतस्य संकल्पेन संस्थायाः नीवं स्थापयित्वा, अद्य वृहदाकार रूपेण समये समये देशे आगत्यापन्नेषु आपदासु विपत्तिषु स्वम् सम्पूर्णं तनमनधनं निःस्वार्थसेवाभावेन सहयोगं कुर्वन्ति। एतस्मिन् विषये यदि किमपि कथ्यते तर्हि शब्दाः अपर्याप्ताः भवन्ति। संस्थायाः योगदानम् अतुलनीयम् अस्ति।
सेम्फोर्ड् फ्यूचरिस्टिक् स्कूल् “डॉ. हेडगेवारद्वार” इत्यस्य भूमिपूजनं अपि कृतवान्। पालिकाध्यक्षः प्रवीनकुमारः अग्रवालः अध्यक्षतया सुशीलकुमारः त्रिपाठी जिलाध्यक्षः भाजपायाः, शैलेन्द्रप्रतापः सिंहः विधानपरिषदेः सदस्यः, विनोदः सिंहः विधायकः पूर्वमन्त्री च, आरएसएस विभागप्रचारकः श्रीप्रकाशः, जिला प्रचारकः आशीषः, डॉ. अरुणकुमारः सिंहः च उपस्थिताः आसन्।
एतस्मिन् अवसरे पूर्व जिलाध्यक्षः भाजपायाः डॉ. आर.ए. वर्मा, गिरीशनारायणः सिंहः, जगजीतः सिंहः “छंगू”, सीताशरणः त्रिपाठी, डॉ. एम.पी. सिंहः तथा भाजपायाः अन्याः पदाधिकारी, सभासदाः अफजलः अंसारी, अरुणकुमारः तिवारी, अरविन्दः यादवः, अखिलेशः मिश्रः, मोहम्मदः जाहिदः, मनीषः जायसवालः, मंगरूः प्रसादः प्रजापतिः च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता