गुरूणां स्मरणं च पूजनं च आराधनामहोत्सवेन कृत्यं भवति इति शङ्कराचार्यः वासुदेवानन्दः उक्तवान्
प्रयागराजः, 26 नवम्बरमासः (हि.स.)। प्रतिपद्ये प्रत्येकं जीवने गुरोः महत् महत्त्वमस्ति। गुरुः एव ब्रह्मा, गुरुः एव विष्णु, गुरुः एव भगवन् शङ्करः अस्ति। गुरोः अनेन महत्त्वेन प्रत्येकः जनः स्वस्य गुरुः कर्तव्यः तथा गुरोः प्रदत्तमार्गे चलितव्यः। एतानि
शंकराचार्य वासुदेवानंद सरस्वती


प्रयागराजः, 26 नवम्बरमासः (हि.स.)। प्रतिपद्ये प्रत्येकं जीवने गुरोः महत् महत्त्वमस्ति। गुरुः एव ब्रह्मा, गुरुः एव विष्णु, गुरुः एव भगवन् शङ्करः अस्ति। गुरोः अनेन महत्त्वेन प्रत्येकः जनः स्वस्य गुरुः कर्तव्यः तथा गुरोः प्रदत्तमार्गे चलितव्यः। एतानि वचः आराधनामहोत्सवस्य अन्तर्गतं श्रीश्रीब्रह्मनिवासे, श्रीशङ्कराचार्याश्रम अालोपिबागे बुधवासरे श्रीमद्भागवतकथायाः शुभारम्भे जगद्गुरु शङ्कराचार्यस्वामी वासुदेवानन्दसरस्वती महाराजेण उक्तानि। ते गुरोः माहात्म्यम् उक्तवन्तः। ते उक्तवन्तः यत् गुरुः जीवनं ज्ञानप्रकाशेन परिपूर्णं करोति तथा जीवनात् अन्धकारं निवारयति, अतः प्रतिवर्षं गुरूनां स्मरणं च पूजनं च आराधनामहोत्सवे कृत्यं भवति।

श्रीमद्भागवतमहापुराणकथां श्रुत्वा स्वामी अखण्डानन्दसरस्वती महाराजस्य शिष्यः श्रवणानन्दसरस्वती महाराजः, आनन्दवृन्दावनमोतिजीले, श्रीधामवृन्दावने श्रीमद्भागवतो महत्त्वं उक्तवन्तः, यत् भागवतं भगवतः विग्रहः अस्ति।

प्रवक्ता ओङ्कारनाथत्रिपाठी ज्ञापयतुः यत् श्रीमद्भागवतकथास्थले प्रथमं वेदीरचना, तथा भगवतः गणेशस्य लक्ष्मीं मातायाः च पूजनं एकादश विप्रैः कृतम्। कार्यक्रमे प्रतिदिनं प्रातरुत्थानात् सप्तवादने मध्याह्ने द्वादशवादनपर्यन्तं श्रीमद्भागवतपाठः, प्रातः सप्तवादने मध्याह्ने द्वादशवादनपर्यन्तं श्रीरामभक्तरसिकप्यारेमोहनकृतमानसगायनं च भविष्यति। कथायाः क्रमणे प्रतिदिनं मध्याह्ने द्वादशवादनात् षष्ठवादनपर्यन्तं श्रीमद्भागवतकथां कर्तुं भविष्यति।

कथायां प्रमुखेण पं. शिवार्चनउपाध्यायशास्त्री, पूर्वप्रधानाचार्य, ज्योतिषपीठसंस्कृतमहाविद्यालये, व्यासदंडी स्वामी विवेकानन्दसरस्वती, दंडी स्वामी विश्वदेवानन्दसरस्वती, आचार्य मनीषमिश्रा इत्यादयः प्रमुखतया सम्मिलिताः।

हिन्दुस्थान समाचार / अंशु गुप्ता