Enter your Email Address to subscribe to our newsletters

नवदेहली, 26 नवंबरमासः (हि.स.)।
उपराष्ट्रपति सी.पी. राधाकृष्णनः बुधवारे उक्तवान् – संविधानः एकः जीवन् दस्तावेजः भवति, यः भारतस्य लोकतान्त्रिकयात्रायाः मार्गदर्शनं निरन्तरं करिष्यति। संवैधानिकमूल्यानां मार्गदर्शनं कुर्वन् राष्ट्रः विकसितः आत्मनिर्भरः भारतस्य पथं प्रति अग्रसरति। अतीते दशकं मध्ये २५ कोटिं जनानां दरिद्रता इत्यस्मात् मोचयितुं सफलः जातः, यः मानवइतिहासे अद्वितीयः सिद्धान्तः अस्ति। एतानि वाक्यानि तेन संविधानस्य ७५वां स्वीकृतिवर्षगांठे तथा विशेषतया संजोकर निर्मिते “दिल्ली विधानसभा प्रस्तुति शताब्दी–यात्रा, वीर विट्ठलभाई पटेल” कॉफी टेबल-बुक विमोचनसंध्यायाम् उक्तानि। अयं विशेषः ग्रन्थः विधानसभायाः प्रथम भारतीय निर्वाचिताध्यक्ष विट्ठलभाई पटेलस्य शतवार्षिकसमारोहस्य अवसरं समर्पितः अस्ति। औपचारिकं विमोचनं उपराष्ट्रपतिना कृतम्।
एतस्मिन् अवसरे उपराष्ट्रपतिः उक्तवान् – राजधानी दिल्ली उत्कृष्टतायाः वैश्विकमानकं स्थापयेत्। एषः लण्डन, वाशिंग्टन वा अन्यकस्य नगरस्य तुल्यं भूत्वा न, किन्तु विश्वस्य श्रेष्ठराजधानी रूपेण उद्गच्छेत्। कॉफी टेबल-बुकस्य विमोचनस्य सराहनं कुर्वन् सः उक्तवान् – एषः ग्रन्थः भारतस्य विधायिकायात्रायाः सूक्ष्मं तथा विश्लेषणात्मकं संकलनं युक्तः अस्ति।प्रथमभारतीयनिर्वाचिताध्यक्षस्य शतवार्षिकवर्षस्य स्मरणं अतीव महत्वपूर्णं। पटेलस्य नेतृत्वं स्वतंत्रभारते सर्वपीठासीनाधिकारिणां कृते आदर्शरूपं स्थाति। एषः ग्रन्थः इतिहासं संरक्षयति च आगामिपीढयः भारतस्य महानी स्वतंत्रतासेनानां संघर्षेण त्यागेण च संविदिताः पाठाः ज्ञातुं साहाय्यं करोति। एतस्मिन् अवसरे उपराज्यपालः विनयकुमारः सक्सेना, मुख्यमंत्री रेखा गुप्ता, दिल्लीसभायाः अध्यक्षः विजेन्द्रगुप्ता, उपाध्यक्षः मोहनसिंहबिष्ट, देहलीसर्वकारस्य मन्त्रीणः परवेशसाहिबसिंह, रविन्द्र इन्द्राजसिंह तथा मुख्यसचिवः राजीववर्मा च उपस्थिताः आसन्।
संविधानदिवसस्य अवसरः वी.के. सक्सेनायाः भाषणे, संविधानसभायाः दूरदर्शिता भारताय न्याय, स्वतंत्रता, समानता तथा बन्धुत्वे लोकतान्त्रिकमूल्यानि प्रदत्तवन्ति इति उक्तम्। तेन संविधानदिवसस्य आयोजनं एतेषां आदर्शानां प्रति स्वसामूहिकदृढतां पुनः पुष्ट्यै अवसरं दत्तम् इति उद्घोषितम्। दिल्लीसभायाः ऐतिहासिकमहत्त्वं प्रकाशयन्, एषः सदनं दीर्घकालात् नागरिकता, अधिकाराः शासनसंबंधी महत्वपूर्णसंवादस्य केन्द्रं अभवत् इति वर्णितम्।
मुख्यमंत्री रेखा गुप्ता उक्तवती – संविधानस्य प्रत्येकाक्षरं भारतस्य आत्मा च लोकतान्त्रिकमूल्यानि च आधारम् अस्ति। ग्रन्थस्य प्रकाशनं प्रति प्रसन्नता व्यक्त्वा सा उक्तवती – एषः भारतस्य संवैधानिकयात्रायाः गौरवपूर्णदस्तावेजः अस्ति, यः प्रतिनागरिकं गर्वेन पूरयति।
देहलीसभायाः अध्यक्षः विजेन्द्रगुप्तः उक्तवान् – संविधानस्वीकृतिदिवसस्य आयोजनं अस्मिन ऐतिहासिकभवनं कुर्वाणं अत्यन्तं भावनात्मकं गौरवशाली च। यत्र भारतस्य लोकतान्त्रिकमूल्यानि संवैधानिकमूल्यानि च अनुगूञ्ज प्रारभता आसीत्। कॉफी टेबल-बुक मध्ये भारतस्य लोकतान्त्रिकयात्रायाः शतवर्षीय अभिलेखं दुर्लभम् ऐतिहासिक छविभिः प्रदर्शितम्। पुस्तकं दुर्लभ अभिलेखीय छायाचित्रैः भारतस्य लोकतान्त्रिकयात्रायाः शतवर्षं तथा २०२५ तमे वर्षे सम्प्रेषितं सर्वे भारत-स्पीकर्स सम्मेलने विशेषतया दृश्यते इति ते उल्लिखितम्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता