वैदिक यज्ञेन सह कुलपतिः प्रो. प्रतिभा मेहता लूथरा पदभारस्य अकरोत् ग्रहणम्
हरिद्वारम्, 26 नवंबरमासः (हि.स.)।गुरुकुलकाङ्गडी-समविश्वविद्यालयस्य माता-लालदेवी-यज्ञशाला मध्ये नूतन-नियुक्ता कुलपतिः प्रो. प्रतिभा मेहता लूथरा वैदिक-मन्त्राणां पवित्रध्वनिसहितं यज्ञे आहुतयः समददात्। अस्मिन् अवसरे निवर्तमान-कुलपतिः प्रो. हेमलता कृष्
पदभार ग्रहण करती हुई कुलपति प्रो. प्रतिभा मेहता लूथरा


हरिद्वारम्, 26 नवंबरमासः (हि.स.)।गुरुकुलकाङ्गडी-समविश्वविद्यालयस्य माता-लालदेवी-यज्ञशाला मध्ये नूतन-नियुक्ता कुलपतिः प्रो. प्रतिभा मेहता लूथरा वैदिक-मन्त्राणां पवित्रध्वनिसहितं यज्ञे आहुतयः समददात्। अस्मिन् अवसरे निवर्तमान-कुलपतिः प्रो. हेमलता कृष्णमूर्ति अपि सहभागीभूत्वा गुरुकुल-परम्परायाः प्रती स्वां भावनात्मकां श्रद्धाम् अभिव्यक्तवती।

यज्ञस्य ब्रह्मा डॉ. वेदव्रत इत्यनेन विधिपूर्वकं सम्पूर्णम् अनुष्ठानम् आचरितम्।

स्वस्य प्रथम-सन्देशे कुलपतिः प्रो. प्रतिभा एम्. लूथरा सर्वान् आश्वास्य अवदत्—

“गुरुकुलं केवलं संस्था नास्ति, अपि तु संस्कारः। अस्य मर्यादा-महिमे उन्नतिं प्रति मम दृढः संकल्पः। सर्वे मिलित्वा विश्वविद्यालयं उत्कृष्टतायाः शिखरम् अभिमुखं नयिष्यामः।”

स्वागत-वक्तव्ये प्रो. ब्रह्मदेवः उवाच—

“अद्य विश्वविद्यालयः नवां विकास-लम्बनम् आलम्बते। गुरुकुलेन नारी-शिक्षायां समाजोत्थाने च सदा इतिहासः रचितः। प्रो. प्रतिभा एम्. लूथरा आर्यसमाजस्य उज्ज्वला धरोहरया अनुप्राणिता। तस्याः नेतृत्वे विश्वविद्यालयः नवदीपिकामिव प्रकाशमार्गे प्रवेक्ष्यति—एतत् न केवलं अस्माकं विश्वासः, अपि तु आस्थाऽपि।”

कुलसचिवः डॉ. विपुल शर्मा अवदत्—

“शिक्षा-मन्त्रालयेन, भारतसरकारेण, Regulation–2023 अन्तर्गतं प्रो. प्रतिभा एम्. लूथरा कुलपतिपदे नियुक्ता, येन विश्वविद्यालये नवदिशा-नवऊर्जा सञ्चारिताः।”

निवर्तमान-कुलपतिः प्रो. हेमलता कृष्णमूर्ति भावपूर्णैः स्वरैः अवदत् यत्विश्वविद्यालयस्य प्रगतिः अनवरता साधना। मम पूर्णविश्वासोऽस्ति यत् प्रो. प्रतिभा एम्. लूथरा इत्यस्याः नेतृत्वे गुरुकुलं नवोन्नतिम् आपत्स्यते, स्वां गौरवपूर्णां परम्परां नूतन-आयामैः शोभिष्यते।

अस्मिन् अवसरे गुरुकुलकाङ्गडी-समविश्वविद्यालयस्य सर्वे अध्यापकाः, शिक्षकेत्तर-कर्मचारिणः, छात्र-छात्राश्च उपस्थिताः आसन्।

हिन्दुस्थान समाचार