Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 26 नवंबरमासः (हि.स.)।
संविधानदिवसस्य अवसरात् अचीवर्स् होम् पब्लिक् स्कूल इत्यत्र छात्र-छात्राभिः वन्दे मातरम् गीतस्य शतपञ्चाशद्वर्ष-पूर्तिं निमित्तीकृत्य सामूहिकरूपेण सम्पूर्ण वन्दे मातरम् गायनं कृतम् तथा विविधकार्यक्रमाः अपि आयोजिताः। संविधानदिवसस्य उपलक्ष्ये नाटकैः कलाकृतिभिश्च संविधानस्य गरिमा तथाऽवधारणा सुन्दररूपेण निरूपिता।
अस्मिन् प्रसंगे प्रधानाचार्यः ए॰ सरकार् महोदयः अवदत्— संविधानं भारतस्य आत्मा, लोकतन्त्रस्य दृढतमा आधारशिला, प्रत्येक-नागरिकस्य सम्मान-अधिकार-समानावसराणां संवाहकं च। अस्माभिः सर्वैः सर्वदा स्मरणीयं यत् संविधानम् केवलं अधिकारान् न दत्ते, अपि तु महान् कर्तव्याः अनुशासनं च प्रेरयति।
मुख्य-अतिथिः भाजपा-जिला-उपाध्यक्षः लव्-शर्मा अवदत्— अद्य संविधानदिवसस्य अवसरात् वयं सर्वे बाबासाहेबः डॉ॰ भीमराव-अम्बेडकरम् प्रणमामः। एषः दिवसः संवैधानिकादर्शान्—न्यायं, स्वतंत्रताम्, समानताम्, बन्धुत्वम्, ऐक्यम्, अखण्डतां, अनुशासनञ्च—एतान् मानवीय-मूल्यान् प्रति अस्मान् प्रेरयति।
ते अवदन् यत्— वन्दे मातरम् स्वतंत्रता-संग्रामस्य प्रेरणादायिनी विरासत् आसीत् तथा तत्काले राष्ट्र-समर्पणस्य प्रतीकगीतं जातम्। तस्य गायनात् अस्माकं युवा-पिढ्यां राष्ट्र-प्रेमः, राष्ट्र-भक्तिः, राष्ट्रीय-प्रतिबद्धता, राष्ट्रीय-ऐक्यभावनाः च विकसिताः भवन्ति।
अस्मिन् अवसरे सर्वान् हर-घर-स्वदेशी अपनयितुं प्रेरित्य शपथापि दत्ता।
अत्र स्मिता-जेटली, अर्पिता-शाह-देवरी, आराधना-हाण्डा, कञ्चन-किरण, अमन-शर्मा, पंकज-बागडी, मनोज-चौहान इत्यादयः उपस्थिताः आसन्।
हिन्दुस्थान समाचार