Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 26 नवंबरमासः (हि.स.)। उत्तराखण्डराज्यस्य आन्दोलनस्य प्रमुखसेनानी तथा भूतपूर्वमन्त्रिणो दिवाकरभट्टस्य आज वैदिकपरम्परया खड्खडीस्थितश्मशानघाटे राजकीयसम्मानসহ अन्त्येष्टि विधिः सम्पन्ना। तस्य निधनसमये मुख्यमन्त्रिणा पुष्करसिंहे धामिना गाढा शोकः प्रकटितः तथा हरिद्वारजनपदे सर्वेषां सरकारीकार्यालयानां अवकाशः आदेशितः।
मुख्यमन्त्रिणः प्रतिनिधिरूपेण जिलाधिकारी मयूरदिक्षितः, वरिष्ठपुलिसअधीक्षकः प्रमेन्द्रसिंहडोबालश्च दिवंगतनेतुः पार्थिवदेहे पुष्पचक्रं समर्प्य अंतिमां श्रद्धाञ्जलिं दत्तवन्तौ। श्रीभट्टाय गार्ड्-ऑफ्-ऑनर् इति राजकीयसलामी प्रदत्ताऽभवत् तथा राजकीयसम्मानपूर्वकं तस्य दाहसंस्कारः खड्खडीश्मशानघाटे सम्पन्नः। श्रीभट्टस्य पुत्रेण ललितभट्टेन मुख्याग्निः दत्ता।
अस्मिन् अवसरे दिवंगतस्य दिवाकरभट्टस्य अन्तिमदर्शनं कर्तुं तथा अन्तिमयात्रायां सहभागीभवितुं नानाजनपदात् जनप्रतिनिधयः, विविधसंस्थापनां पदाधिकारीणः, सामान्यजनाः च आगच्छन्ति स्म। तत्र पूर्वमुख्यमन्त्रिणौ रमेशः पोखरियाल् ‘निशंक’ च हरीशः रावतः, कांग्रेसदले प्रदेशाध्यक्षः गणेशगोडियालः, हरिद्वारविधानसभायाः विधायकः मदनकौशिकः, रानीपुरविधानसभायाः विधायकः आदेशचौहानः, ज्वालापुरविधानसभायाः विधायकः रविबहादुरः, लक्सरविधानसभायाः विधायकः मोहम्मदशहजादः, विधायकः मुन्नासिंहचौहानः, भाजपा-जिलाध्यक्षः आशुतोषशर्मा, भूतपूर्वमन्त्री हरकसिंहरावतः, पूर्वमन्त्री प्रीतंसिंहपंवारः, मन्त्री पार्षद् नैथानी, यूकेडी-अध्यक्षः सुरेन्द्रकुकरैती, पूर्वाध्यक्षः यूकेडी काशीसिंहएरी, पूर्वदर्जाधारीमन्त्री महेन्द्रप्रतापः, एस्-पी सिटी अभयप्रतापसिंहः, सिटी-मजिस्ट्रेट् कुश्मचौहान् इत्यादयः उपस्थिताः आसन्।
हिन्दुस्थान समाचार