राज्यांदोलनकारी पूर्व कैबिनेट मंत्री दिवाकर भट्टः पंचतत्वे विलीनः
हरिद्वारम्, 26 नवंबरमासः (हि.स.)। उत्तराखण्डराज्यस्य आन्दोलनस्य प्रमुखसेनानी तथा भूतपूर्वमन्त्रिणो दिवाकरभट्टस्य आज वैदिकपरम्परया खड्खडीस्थितश्मशानघाटे राजकीयसम्मानসহ अन्त्येष्टि विधिः सम्पन्ना। तस्य निधन­समये मुख्यमन्त्रिणा पुष्करसिंहे धामिना गाढा
श्रद्धांजलि अर्पित करते हुए


हरिद्वारम्, 26 नवंबरमासः (हि.स.)। उत्तराखण्डराज्यस्य आन्दोलनस्य प्रमुखसेनानी तथा भूतपूर्वमन्त्रिणो दिवाकरभट्टस्य आज वैदिकपरम्परया खड्खडीस्थितश्मशानघाटे राजकीयसम्मानসহ अन्त्येष्टि विधिः सम्पन्ना। तस्य निधन­समये मुख्यमन्त्रिणा पुष्करसिंहे धामिना गाढा शोकः प्रकटितः तथा हरिद्वारजनपदे सर्वेषां सरकारीकार्यालयानां अवकाशः आदेशितः।

मुख्यमन्त्रिणः प्रतिनिधिरूपेण जिलाधिकारी मयूरदिक्षितः, वरिष्ठपुलिसअधीक्षकः प्रमेन्द्रसिंहडोबालश्च दिवंगतनेतुः पार्थिवदेहे पुष्पचक्रं समर्प्य अंतिमां श्रद्धाञ्जलिं दत्तवन्तौ। श्रीभट्टाय गार्ड्-ऑफ्-ऑनर् इति राजकीयसलामी प्रदत्ताऽभवत् तथा राजकीयसम्मानपूर्वकं तस्य दाहसंस्कारः खड्खडीश्मशानघाटे सम्पन्नः। श्रीभट्टस्य पुत्रेण ललितभट्टेन मुख्याग्निः दत्ता।

अस्मिन् अवसरे दिवंगतस्य दिवाकरभट्टस्य अन्तिमदर्शनं कर्तुं तथा अन्तिमयात्रायां सहभागीभवितुं नानाजनपदात् जनप्रतिनिधयः, विविधसंस्थापनां पदाधिकारीणः, सामान्यजनाः च आगच्छन्ति स्म। तत्र पूर्वमुख्यमन्त्रिणौ रमेशः पोखरियाल् ‘निशंक’ च हरीशः रावतः, कांग्रेसदले प्रदेशाध्यक्षः गणेशगोडियालः, हरिद्वारविधानसभायाः विधायकः मदनकौशिकः, रानीपुरविधानसभायाः विधायकः आदेशचौहानः, ज्वालापुरविधानसभायाः विधायकः रविबहादुरः, लक्सरविधानसभायाः विधायकः मोहम्मदशहजादः, विधायकः मुन्नासिंहचौहानः, भाजपा-जिलाध्यक्षः आशुतोषशर्मा, भूतपूर्वमन्त्री हरकसिंहरावतः, पूर्वमन्त्री प्रीतंसिंहपंवारः, मन्त्री पार्षद् नैथानी, यूकेडी-अध्यक्षः सुरेन्द्रकुकरैती, पूर्वाध्यक्षः यूकेडी काशीसिंहएरी, पूर्वदर्जाधारीमन्त्री महेन्द्रप्रतापः, एस्-पी सिटी अभयप्रतापसिंहः, सिटी-मजिस्ट्रेट् कुश्मचौहान् इत्यादयः उपस्थिताः आसन्।

हिन्दुस्थान समाचार