संस्कृतेन अक्षरशः अनुवाद: --- श्रीमद्भागवतकथायां कृष्णस्य बाललीलाः प्रतिध्वनिता।
मीरजापुरम्, 28 नवंबरमासः (हि.स.)। हलिया क्षेत्रे राजपुरग्रामे चलति श्रीमद्भागवतकथा षष्ठदिने शुक्रवासरे भक्त्या च श्रद्धया च अद्भुतः संगमः दृष्टः। कथावाचकः बैजनाथपाण्डेयमहाराजः भगवतः श्रीकृष्णस्य माखनचोरीसमेतानि विविधानि बाललीलाः रसपूर्णं वर्णयित्वा
प्रतीकात्मक फोटो- हिन्दुस्थान समाचार


मीरजापुरम्, 28 नवंबरमासः (हि.स.)। हलिया क्षेत्रे राजपुरग्रामे चलति श्रीमद्भागवतकथा षष्ठदिने शुक्रवासरे भक्त्या च श्रद्धया च अद्भुतः संगमः दृष्टः। कथावाचकः बैजनाथपाण्डेयमहाराजः भगवतः श्रीकृष्णस्य माखनचोरीसमेतानि विविधानि बाललीलाः रसपूर्णं वर्णयित्वा श्रोतॄन् मन्त्रमुग्धान् कृतवान्।

महाराजः उक्तवान् यत् बाल्यकाले एव भगवाः कृष्णः कंसद्वारा प्रेषितानां अनेकानां राक्षसानां विनाशं कृत्वा धर्मस्य रक्षणं अकुरुुः। सः रुक्मिणीविवाहप्रसङ्गं निर्दिश्य जरासन्धवधसमेतानि अनेकानि युद्धानि विस्तारपूर्वकं वर्णयत्। कथावाचकः उक्तवान् यत् श्रीमद्भागवतकथायाः श्रवणं कृत्वा मनुष्यस्य समस्तपापविकारयोः नाशः भवति तथा च जीवनमध्ये सकारात्मकशक्तेः संचारः भवति।

कथासम्पन्ने भागवतमहापुराणस्य आरती प्रचलिता जाताः, श्रद्धालुषु प्रसादवितरणं जातम्। कथा-यजमानः शान्तिदेवी तथा प्रविणमिश्रः सह पण्डितः शिवशङ्करदूबे, रामराजमिश्रः, रामासरे शुक्लः, गुलाबसिंहः, जगदीशमिश्रः, अरुणमिश्रः च सहितसैकधा श्रद्धालवः उपस्थिताः, भावपूर्वकं कथायाः श्रवणं कृतवन्तः।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani