Enter your Email Address to subscribe to our newsletters

मुख्यमंत्री 2027 कुंभस्य दिव्यं च भव्यं आयोजनं सुनिश्चितुं अखाड़ानां महात्मभिः सह सभाम् कृतवान्।
हरिद्वारम्, 28 नवंबरमासः (हि.स.)। वर्ष 2027 तमे हरिद्वारे कुंभस्य दिव्यं च भव्यम् आयोजनं सुनिश्चितुं मुख्यमंत्री पुष्करसिंह धामी शुक्रवासरे गङ्गातटे सर्वेषां 13 अखाड़ानां महात्मभिःसह सभा कृतवान्। अस्मिन सभायाम् कुंभस्नानस्य महत्वपूर्णाः तिथयः अपि घोषिताः। मुख्यमंत्रीसाह केवळ कुंभसंबन्धिनि सर्वाणि निर्णयानि कर्तुं एव न केवलं सज्जाः, किन्तु संतानां परम्पराणि, आवश्यकताः च सुविधाः च सर्वोच्च प्राथमिकतया ग्रहणीयाः इति प्रतिज्ञां पुनरुक्तवान्।
प्रथमवारं गङ्गातटे सर्वेषां अखाड़ानां संतैः सह सभाम् कृत्वा कुंभस्य सफलं आयोजनं सुनिश्चितुं आचार्यैः सुझावान् मार्गदर्शनं च ग्रहितम्। मुख्यमंत्रीसाह अभवत् – संतानां प्रेरणा, आशीर्वादश्च विना कुंभस्य महायोजनायाः पूर्णता अपि कल्पयितुं अशक्यम्। वर्षे 2027 कुंभस्य आयोजनस्य पूर्वसज्जा सर्वेषां अमूल्यसुझावैः सुव्यवस्थितं, व्यापकं च जातुं शक्यते।
सभायाम् 2027 कुंभस्नानस्य प्रमुखाः तिथयः अपि घोषिताः –
-
14 जनवरी 2027 – मकरसंक्रान्तिः
-
6 फरवरी – मौनी अमावस्या
-
11 फरवरी – वसंतपञ्चमी
-
20 फरवरी – माघपूर्णिमा
-
6 मार्च – महाशिवरात्रिः (अमृतस्नान)
-
8 मार्च – फाल्गुन अमावस्या (अमृतस्नान)
-
7 अप्रैल – नवसंवत्सरः
-
14 अप्रैल – मेषसंक्रान्तिः (अमृतस्नान)
-
15 अप्रैल – श्रीराम नवमी
-
20 अप्रैल – चैत्रपूर्णिमा
मुख्यमंत्रीसाह उक्तवन्तः – प्रधानमंत्री नरेन्द्र मोदी देवभूमिं उत्तराखण्डं विश्वस्य आध्यात्मिकं राजधानीरूपेण स्थापयितुं आह्वानं कृतवन्तः। एषः संकल्पः अनुवर्त्य, राज्यसकारः कुंभं 2027 दिव्यं, भव्यं ऐतिहासिकं च कर्तुं पूर्णसंकल्पेन कार्यं कुर्वन् अस्ति। साधु-संतानां सुरक्षा, श्रद्धालूनां जनसमूहनियन्त्रणं, यातायातप्रबन्धनं च सुनिश्चितुं राज्यं केन्द्रसुरक्षा एजेन्सीभिः पूर्णसमन्वयः स्थापितः। पूर्वकाले कुंभमेलनां दुर्घटनाः, सुरक्षा, सफाई, जलनिकासी पर्यावरणरक्षणं च सुनिश्चितुं विशेषटीम्स् गृहीताः।
अखाड़ानां आचार्याः च संताः मुख्यमंत्री पुष्करसिंह धामी द्वारा संस्कृति-संरक्षणाय गृहीतानां प्रयासानां प्रशंसां कृतवन्तः। भव्यं दिव्यं च कुंभं सुनिश्चितुं संतसमाजः राज्यसकाराय पूर्णसहयोगं दातुम् आहूतः। सभा उपरान्त भोजनं च सम्पन्नम्।
सभायाम् प्रमुखाः उपस्थिताः – महंत रविन्द्रपुरी महाराज (श्रीपञ्चायती निरंजनी अखाड़ा), महंत कौशलगिरी महाराज (श्रीपञ्चायती आनंद अखाड़ा), महंत हरिगिरी महाराज (श्रीपञ्चदशनाम जूना भैरव अखाड़ा), डॉ. साधनानन्द महाराज (श्रीपञ्चअग्नि अखाड़ा), महंत सत्यमगिरी महाराज (श्रीपञ्चायती अटल अखाड़ा), महंत मुरलीदास महाराज (श्रीपञ्च निर्वाणी अनी अखाड़ा), महंत वैष्णवदास महाराज (श्रीपञ्च दिगम्बर अनी अखाड़ा), महंत राजेन्द्रदास महाराजः (श्रीपञ्च निर्मोही अनी अखाड़ा), महंत दुर्गादास महाराज (श्रीपञ्चायती बड़ा उदासीन अखाड़ा), महंत भगतरामदास महाराज (श्रीपञ्चायती नया उदासीन अखाड़ा), महंत जसविंदर महाराज (श्रीपञ्चायती निर्मल अखाड़ा) च।
साथे उपस्थिताः – सांसद राज्यसभा कल्पना सैनी, विधायक हरिद्वार मदन कौशिक, विधायक रानीपुर आदेश चौहान, विधायक रुड़की प्रदीप बत्रा, महापौर नगर निगम हरिद्वारं किरन जैसलः, महापौरः नगर निगम रुड़की अनीता देवी अग्रवाल, प्रदेश उपाध्यक्ष भाजपा पूर्व मंत्री स्वामी यतीश्वरानन्दः, आयुक्तः गढ़वाल मंडल विनय शंकर पाण्डेयः,पुलिसमहानिदेशको गढ़वाल राजीव स्वरूपः, मेलाधिकारी सोनिका, जिलाधिकारी हरिद्वार मयूर दीक्षितः, वरिष्ठ पुलिस अधीक्षकः प्रमेन्द्रसिंह डोभालः, मुख्यविकासाधिकारी ललित नारायणमिश्रा च।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani