चतुर्षु वर्षेषु व्यतीतेषु अर्धवार्षिकः ‘दरबार-मूव्’ नामकः प्रचलनः पुनः आरब्धः। मुख्यमन्त्री पदयात्रया नागरिकसचिवालयं प्रति निर्गतः।
जम्मू, 03 नवम्बरमासः। जम्मू-कश्मीरराज्यस्य मुख्यमन्त्री उमर अब्दुल्ला सोमवासरे स्वस्य अधिकृतनिवासात् पदयात्रया नागरिकसचिवालयं प्रति गतवान्। एवं चतुर्वर्षानन्तरं पुनः अर्धवार्षिक-दरबार-मूव् नामकः प्राचीनः प्रचलनः आरब्धः अभवत्। यदा सः राजनिवासमार्गं
चार साल के अंतराल के बाद अर्धवार्षिक दरबार मूव फिर से हुआ शुरू, मुख्यमंत्री पैदल ही सिविल सचिवालय के लिए निकले


जम्मू, 03 नवम्बरमासः। जम्मू-कश्मीरराज्यस्य मुख्यमन्त्री उमर अब्दुल्ला सोमवासरे स्वस्य अधिकृतनिवासात् पदयात्रया नागरिकसचिवालयं प्रति गतवान्।

एवं चतुर्वर्षानन्तरं पुनः अर्धवार्षिक-दरबार-मूव् नामकः प्राचीनः प्रचलनः आरब्धः अभवत्। यदा सः राजनिवासमार्गं तथा रघुनाथ-विपणम् अतिवर्तत्, तदा जम्मू वाणिज्य-औद्योगिक-मण्डलस्य सदस्यैः सह विविधैः व्यापारी-संघैः च तस्य भव्यं स्वागतं कृतम्। तेन २०२१ तमे वर्षे स्थगितायाः शताब्द्यधिकपुरातनायाः परम्परायाः पुनर्जीवनार्थं कृतं निर्णयं प्रशंसितम्।

एषः दरबार-मूव् इति प्रचलनः ऋतुपरिवर्तनानुसारं शासनकार्यालयानां श्रीनगरेभ्यः जम्मूपर्यन्तं च स्थानान्तरणं करोति। श्रीनगरे नागरिकसचिवालयः अन्ये च मूव्-कार्यालयाः ३०–३१ अक्टूबरदिवसेषु सम्पूरिताः आसन्। अधुना तु षण्मासपर्यन्तं जम्मू-नगरी शीतकालीनराजधानीरूपेण शासनं वहति।

एषः प्रचलनः प्रायः शतपञ्चाशदधिकवर्षपूर्वं डोग्रराजभिः आरब्धः। वर्षे २०२१ तु एल्.जी. सिन्हा नाम्ना प्रशासकेन ई-कार्यालय-व्यवस्था प्रवर्तनं कृत्वा तं प्रचलनं निवारितम्, येन तस्य मते प्रतिवर्षं द्विशतकोटिरूप्यकाणां सञ्चयः स्यात्। तस्य निर्णयस्य विरोधं जम्मूवाणिज्यसमाजेन सह अनेके वर्गाः अकुर्वन्। यतः तैः एषः प्रयासः व्यापारस्य च उभयप्रदेशयोः पारम्परिकसंबन्धस्य च हानिकारकः इति मन्यते स्म।

ते तदा प्रथमतः एतस्य पुनरारम्भं प्रति आग्रहं कुर्वन्तः आसन्।अष्टादशोक्टूबरमासदिनाङ्के अब्दुल्लेन दरबार-मूव् पुनः आरब्धः, येन सः स्वस्य निर्वाचन-व्रतं पूरयामास, व्यापारीसमाजे च हर्ष-उत्साहः जाता। प्रातः नववादने मुख्यमन्त्री उमर अब्दुल्ला उपमुख्यमन्त्रिणा सुरेन्द्रचौधरी मन्त्रिणा जावेदराणा च सह स्व-निवासात् निर्गत्य किञ्चित् किलोमीटरपर्यन्तं पदयात्रया सचिवालयं प्राप्तः।

विपणिजनाः अपि बहुसंख्येन उपस्थिताः। ते मुख्यमन्त्रिणं मालाभिः अलंकृतवन्तः, पुष्पवृष्टिं च कृतवन्तः, मृदङ्गनिनादेन आनकनादेन च सह आनन्दोत्सवम् अकार्षुः।सचिवालयमार्गे तु सुरक्षा-कर्मचारिणः उत्साहितं जनसमूहम् अधारयितुं प्रयत्नं कृतवन्तः। अन्ते जम्मू वाणिज्य-औद्योगिक-मण्डलस्य अध्यक्षः अरुणगुप्ता मुख्यमन्त्रिणं अभिनन्दितवन्तः प्रथमः आसीत्।

हिन्दुस्थान समाचार / Dheeraj Maithani