Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 03 नवम्बरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्त बिस्व सरमा इत्यनेन डिब्रूगढ़स्थिते असमचिकित्सामहाविद्यालये स्थापनेदिने शुभाशंसाः दत्ताः। तं संस्थानं राज्यस्य स्वास्थ्ययात्रायाः गौरवचिह्नमिति वर्णितवान्। मुख्यमन्त्रिणा उक्तं यत् राज्यसरकारा स्वास्थ्यक्षेत्रस्य विकासार्थं नूतननीतिषु उपायेषु च निरन्तरं कार्यं करोति, येन असमराज्ये एव जनाः उत्तमानि चिकित्सासेवाः प्राप्नुयुः। स एव अवदत् यत् एएमसीएचमध्ये नूतनसुविधाविकासाय सरकारेण त्रिशतपञ्चाशत्कोट्यधिकरूप्यकाणां निधिः नियोजिता अस्ति। डॉ. सरमेनोक्तं यद् “अस्माकं लक्ष्यं अस्ति उत्कृष्टाः चिकित्सासेवाः प्रदातुं तथा उज्ज्वलभविष्ययुक्तान् युवा चिकित्सकान् प्रशिक्षयितुं।” अन्ते मुख्यमन्त्रिणा एएमसीएचपरिवारं स्थापनेदिने हार्दिकं अभिनन्दनं दत्वा तद् संस्थानं असमस्वास्थ्यक्षेत्रस्य अग्रदूतमिति अभिहितम्।
-------------------
हिन्दुस्थान समाचार