Enter your Email Address to subscribe to our newsletters

कटिहारः, 03 अक्टूबरमासः (हि.स.)। बिहार–विधानसभा–सामान्यनिर्वाचने–२०२५ अन्तर्गत स्वीपकोषागारेण विभिन्नप्रखण्डेषु मतदातॄन् जागरूकान् कर्तुं विविधप्रकारगतिविधयः आयोजिताः।
जिला–परियोजना–प्रबन्धकेन “जीविका–कटिहार” इत्यनेन माध्यमेन हसनगंज, मनिहारी, कोढा, प्राणपुर, आजमनगर, बरारी, फलका, कटिहार, बण्डखोरा इत्यादयः प्रखण्डाः निम्न–मतदान–क्षेत्रेषु निर्दिष्टाः। तत्र जीविका–महिला–सङ्घेन रैली, मतदाताशपथग्रहणम्, रंगोलीनिर्माणम्, गोधूम–लेपन–कर्म (गेंहदी–कार्यक्रमः) च कृतानि, तथा कैंडल–मार्च् आयोजनं च सम्पन्नम्, येन मतदातॄन् अधिकतम–संख्यया मतदानं कर्तुं प्रेरितुं शक्यते। अभियान–क्रमेण ग्रामीणजनान् प्रति अपीलाः कृताः यत्—“लोकतन्त्रस्य अस्य महापर्वे स्वस्य सहभागिता अनिवार्या भवतु” इति।
तथैव जिला–कार्यक्रम–पदाधिकारेण (आईसीडीएस) कटिहार–नामकेन विभागेन अपि हसनगंज, मनसाही, कटिहार, अमदाबाद, बरारी, आजमनगर, मनिहारी, बलरामपुर, कुर्सेला, कोढा इत्यादिषु प्रखण्डेषु आङ्गनवाडीकेन्द्रेषु मतदाताशपथग्रहणम्, पदयात्रा, रंगोली–अलंकरणं च कृत्वा मतदातॄन् प्रेरिताः। एवं बिहारनिर्वाचन–अवसरे जनजागरण–अभियानं जीविकामहिलासङ्घसहायतया सफलतया सञ्चालितम्।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani