भारतीयजनतापक्षस्य सांसदः रविकिशनः खगडियानगरे जनसभां कृत्वा राजग-संघटनस्य प्रत्याशिनः कृते समर्थनम् अभ्यर्थितवान्।
पटना, 3 नवंबरमासः (हि.स.)। उत्तरप्रदेशराज्यस्य गोरखपुरनगरात् भारतीयजनतापक्षस्य सांसदः रविकिशनः सोमवासरे बिहारराज्यस्य खगडियाजिलायां राष्ट्रीयजनतान्त्रिकगठबन्धनस्य (राजग) प्रत्याशिनां समर्थनार्थम् आयोजितां जनसभां संबोधितवान्, लोकान् च तेषां पक्षे मत
खगडिया में रवि किशान जनसभा में


पटना, 3 नवंबरमासः (हि.स.)। उत्तरप्रदेशराज्यस्य गोरखपुरनगरात् भारतीयजनतापक्षस्य सांसदः रविकिशनः सोमवासरे बिहारराज्यस्य खगडियाजिलायां राष्ट्रीयजनतान्त्रिकगठबन्धनस्य (राजग) प्रत्याशिनां समर्थनार्थम् आयोजितां जनसभां संबोधितवान्, लोकान् च तेषां पक्षे मतदानं कर्तुं प्रार्थितवान्। सः भोजपुरीभाषायां सभां संबोधितवान्। भोलेनाथस्य जयघोषेन भाषणस्य आरम्भं कृत्वा, तत्र उपस्थितान् सहस्रशः जनान् लोकजनशक्तिपक्ष-रामविलास (लोजपा-आर) इत्यस्य प्रत्याशी बाबूलालशौर्यस्य पक्षे मतदानं कर्तुं याचितवान्। सः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः शासनकाले युवाशक्तेः एव आवश्यकता अस्ति।

प्रधानमन्त्रिणः नरेन्द्रमोदिनः, मुख्यमन्त्रिणः नीतीशकुमारस्य च कार्ययोः प्रशंसां कुर्वन् सः अवदत् यत् बिहारराज्ये द्विचक्रचलिता (डबल् इंजन) सरकार् प्रवर्तते, प्रदेशस्य सर्वाङ्गिणः विकासः प्रचलति। यदि यूयं परबत्ता–विधानसभाक्षेत्रात् लोजपा–आर–पक्षस्य प्रत्याशी बाबूलालशौर्यं विधानसभा पठयथ, तर्हि खगडियासांसदराजेशवर्मस्य नेतृत्वे भवतः क्षेत्रस्य अपि विकासः सुनिश्चितः भविष्यति।रविकिशनः उक्तवान् — “अहं बिहारराज्ये निरन्तरं प्रचारकर्मणि अस्मि, परन्तु निरन्तरं धमकाः लभ्यन्ते। कथ्यते यत् ‘त्वदीयमस्तके गोली प्रक्षिप्स्यामः’। अहं तान् सूचयितुमिच्छामि — मम मस्तकं पूर्णतः रिक्तम् अस्ति। मम वधं कुरुत, किन्तु मम मरणेन केवलं एकः रविकिशनः न, अपितु सहस्रशः रविकिशनः उत्पद्यन्ते — के केन निहन्यन्ते?”

जनसभायां तत्र उपस्थितानां सहस्रशः जनानां मनोरञ्जनार्थं सांसदः–अभिनेता च रविकिशनः शायर्याः वर्षां कृतवान्। चलचित्रशैलीनया सः अवदत् — “अधुना सः बिहारः नास्ति यत्र अस्त्रशस्त्रचर्चा भवति। अधुना नीतीशकुमारस्य, प्रधानमन्त्रिणः च मोदीजीस्य शासनम् अस्ति।” ततः सः अनेकगीतानां मुखपदानी गत्वा जनान् अत्यन्तं प्रहृष्टान् कृतवान्। उपस्थितजनाः गीतानां तालपरि अत्यन्तं नार्तितवन्तः। अन्ते खगडियायां तस्य जनसभायां भारतीयजनतापक्षनेता आशुतोषकुमारः अपि भाषणं कृतवान्। सः अवदत् — “अहं द्विमासपूर्वं भाजपा–दले सम्मिलितः। षड् वर्षाणि पर्यन्तं देशसेवा कृतवानस्मि। एकस्मिन् काले केन्द्रे कांग्रेसशासनं आसीत् — तदा आतंकिवधाय सैनिकानां दिल्लीस्थितं शासनं प्रति आदेशग्रहणं आवश्यकम् आसीत्। यावत् आदेशः आगच्छति, तावत् अस्माकं सैनिकाः शहीदाः भवन्ति। अधुना तु केन्द्रे मोदीजी सर्वकारः अस्ति — अधुना सेनायाः अनुमतिग्रहणं आवश्यकं नास्ति। आतंकिनः विनाशयितुम् अस्माकं सेना किंचित् अपि न चिन्तयति।”

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani