ओडिशाराज्यस्य मुख्यमन्त्रिणा भारतीयमहिलाक्रिकेटदलेन विश्वकपप्रतियोगितायां प्राप्तायाः ऐतिहासिकविजयाय हार्दिकम् अभिनन्दनं प्रदत्तम्।
भुवनेश्वरः, 3 नवंबरमासः (हि.स.)। ओडिशाराज्यस्य मुख्यमंत्री मोहनचरणमाझि–महाशयेन महिलाक्रिकेटविश्व–कप्–प्रतियोगितायां भारतस्य ऐतिहासिक–विजयाय टीम्–इण्डियायै हार्दिकम् अभिनन्दनं प्रदत्तम्। मुख्यमंत्रीमहाशयेन सामाजिकमाध्यमे लेखं प्रकाश्य लिखितम् — “प
ओडिशाराज्यस्य मुख्यमन्त्रिणा भारतीयमहिलाक्रिकेटदलेन विश्वकपप्रतियोगितायां प्राप्तायाः ऐतिहासिकविजयाय हार्दिकम् अभिनन्दनं प्रदत्तम्।


भुवनेश्वरः, 3 नवंबरमासः (हि.स.)। ओडिशाराज्यस्य मुख्यमंत्री मोहनचरणमाझि–महाशयेन महिलाक्रिकेटविश्व–कप्–प्रतियोगितायां भारतस्य ऐतिहासिक–विजयाय टीम्–इण्डियायै हार्दिकम् अभिनन्दनं प्रदत्तम्।

मुख्यमंत्रीमहाशयेन सामाजिकमाध्यमे लेखं प्रकाश्य लिखितम् —

“प्रथममहिलाक्रिकेटविश्वकप्–विजये भारतीयदलस्य अद्भुतं प्रदर्शनं दृष्ट्वा हार्दिकम् अभिनन्दनम्। एषः अस्माकं सर्वेषां गर्वस्य क्षणः, यत्र इतिहासः निर्मितः तथा भारतीयनारीशक्तेः सर्वोच्चं रूपं दृश्यते। एषः व्यस्तस्य रविवारस्य अत्युत्तमः समापनः आसीत्। हे भारतबाला, भवत्याः विजयः देशस्य सहस्रशः नारीणां तेषां च कन्यकानां प्रेरणास्त्रोतं जातः, याः स्वप्नान् भिन्नं दृष्टुम् साहसं कुर्वन्ति। अस्माकं ‘सहोदरी–दलाय’ः अग्रे अपि निरन्तर–सफलतायै शुभाशंसाः।”

मुख्यमंत्री–माझि–महाशयः अवदत् यत्—भारतीयमहिलाक्रिकेटदलेन प्राप्ता एषा उपलब्धिः सम्पूर्णराष्ट्रस्य गौरवस्य विषयः, सा च भाविन्यः पीढीनां कन्यकानां महत् स्वप्नदर्शनाय तेषां च साकारकरणाय प्रेरणां दास्यति।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani