Enter your Email Address to subscribe to our newsletters

भोपालम्, 03 नवंबरमासः (हि.स.)।मध्यप्रदेशराज्यस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य सोमवासरे प्रातः दशवादने भोपालनगरस्य ई–4 अरेराकॉलोनीस्थिते एमपी पॉवर मैनेजमेण्ट् कम्पनी इत्यस्य क्षेत्रीयकार्यालये ऊर्जा-विभागेन प्रवर्त्यमानायाः “समाधान-योजना 2025–26” इत्यस्य शुभारम्भं करिष्यन्ति।
राज्यस्य ऊर्जा-मन्त्री प्रद्युम्नसिंहतोमरः उक्तवान् यत् विलम्बितवितरणपत्राणां (बिलानां) भुगतौ सरचार्ज् इत्यस्मिन् महान् रियायतीलाभः प्रदत्तः अस्ति। एषा योजना 3 नवम्बरतः 28 फरवरी 2026 पर्यन्तं प्रवर्तिष्यते।
प्रथमः चरणः 3 नवम्बरतः 31 दिसम्बरपर्यन्तं भविष्यति, यस्मिन् 60 प्रतिशततः 100 प्रतिशतपर्यन्तं सरचार्ज् माफी भविष्यति।द्वितीयः चरणः 1 जनवरीतः 28 फरवरी 2026 पर्यन्तं भविष्यति, यस्मिन् 50 प्रतिशततः 90 प्रतिशतपर्यन्तं सरचार्ज् माफी दीयते।
भुगतानविकल्पेषु एकमुश्तभुगतौ अधिकतमा छूट् लभ्यते तथा षट्किष्टेषु सरलभुगतानसुविधा अपि भविष्यति।
अस्मिन् कार्यक्रमे ऊर्जा-विभागस्य अपरमुख्यसचिवः नीरजमण्डलोई, एमपी पॉवर मैनेजमेण्ट्-कम्पनीस्य प्रबन्धसञ्चालकः अविनाशलवानीयः, मध्यक्षेत्रविद्युत्वितरणकम्पनीस्य प्रबन्धसञ्चालकः क्षितिजसिंहलः च अन्ये च वरिष्ठाधिकारीणः उपस्थिताः भविष्यन्ति।
हिन्दुस्थान समाचार