बिहारविधानसभानिर्वाचनम् : कर्मिभ्यो जीविका तथ्यमिदं मुख्यम्
छपरानगरम् 03 नवम्बरमासः (हि.स.)। बिहारे विधानसभानिर्वाचनस्य प्रचारयोजना उत्कर्षं प्राप्नोति। अस्मिन् निर्वाचने यथा विभिन्नानि राजनैतिकदलं स्वस्वाधिकारेभ्यः प्रतिज्ञाभ्यश्च संलग्नानि, तथा एव मतदातृजनस्यापि स्वस्वमुद्देशाः सन्ति। छपरा–जनपदे मार्गनिर्
कामगार राहुल यादव


छपरानगरम् 03 नवम्बरमासः (हि.स.)। बिहारे विधानसभानिर्वाचनस्य प्रचारयोजना उत्कर्षं प्राप्नोति। अस्मिन् निर्वाचने यथा विभिन्नानि राजनैतिकदलं स्वस्वाधिकारेभ्यः प्रतिज्ञाभ्यश्च संलग्नानि, तथा एव मतदातृजनस्यापि स्वस्वमुद्देशाः सन्ति। छपरा–जनपदे मार्गनिर्माणकार्यम् अनुष्ठायमानानां श्रमिकाणां कृते अस्य निर्वाचनस्य प्रमुखः विषयः रोजगारः एव अस्ति। तथापि जातिप्रमुखः घटकः यूनाम् अपि मनसि अस्ति।

वास्तवतः प्रसिद्धभोजपुरीगायकः खेसारीलालयादवः छपरात् राष्ट्रीयजनतापक्षस्य (राजद) प्रत्याशी अस्ति। सः प्रथमवारं निर्वाचने प्रतिद्वन्द्विताम् उपगच्छति। तस्य कृते न केवलं स्वदलीयजनाः, अपि तु उत्तरप्रदेशस्य पूर्वमुख्यमन्त्री च समाजवादीपक्षस्य राष्ट्रीयाध्यक्षः अखिलेशयादवः अपि जनसभासु समर्थनं याचितवन्तः।एतस्मिन्नेव क्षेत्रे भारतीयजनतापक्षात् (भा.ज.पा.) छोटी कुमारी प्रत्याशिनी अस्ति, तथा राखीगुप्ता निर्दलीया अपि प्रतिस्पर्धाम् उपगता। गतनिर्वाचने अत्र भा.ज.पा. दलस्य सी.एन.गुप्तः विधायकः आसीत्। भा.ज.पा. त्रिवारं विजयाम् अलभत। अधुना चतुर्थवारं जयलाभं साधयितुम् इच्छति। एतस्मात् विजयानुपातात् पृथक् छपरा–नगरमध्ये राजदप्रत्याशी खेसारीलालयादवः इति व्यक्तिं दृष्टुम् अपि जनानां मध्ये महान् उत्साहः दृश्यते। सोमवासरे रिविलगञ्ज-स्थले खेसारी इत्यस्य गीतानि घोषयन्तं वाहनं दृष्ट्वा कतिचन युवानः स्वमतं व्याहरन्।

मार्गनिर्माणे संयोजनकार्यकर्ता गोपालगञ्ज-जनपदस्य राहुलयादवः उक्तवान् — “खेसारीलालस्य आकर्षणं महत् अस्ति, युवानः तेन प्रभाविताः भवन्ति।” सः अपि उक्तवान् — “अहमपि इच्छामि यत् खेसारी विजयिनी भवेत्।” तस्य मतं तेन महागठबन्धनस्य मुख्यमन्त्र्याशा राजदनेता तेजस्वीयादवस्य कोटीसंख्यानां रोजगारप्रदानघोषणां प्रति आसीत्। तस्य समीपे स्थितः मुजफ्फरपुरजनपदात् आगतः वकीलकुमारः अपि उक्तवान् यत् तेजस्वीयादवस्य रोजगारघोषणा तस्य कृते अवसरः भवेत्। अन्ते सः अवदत् — “यः रोजगारं दास्यति, स एव विजयी भविष्यति।”

हिन्दुस्थान समाचार / Dheeraj Maithani