Enter your Email Address to subscribe to our newsletters

रायपुरम् 3 नवंबरमासः (हि.स.)। छत्तीसगढ़स्य राजधानी रायपुरे नवानाम्नि रायपुरे प्रवर्तमाने पंचदिवसीये राज्योत्सवे अस्मिन्समये परम्परायाः, संस्कृतेः, आत्मनिर्भरतायाश्च अद्भुतः संगमः दृष्टुं लभ्यते। राज्यस्य विविधानि जिल्यानि आगत्य नाबार्ड्-सहायतस्वसहायतासमूहाः स्वस्याः पारम्परिककलां, हस्तशिल्पं, नवाचारं च मंचे प्रदर्श्य सर्वेषां मनांसि मोहयामासुः।
राजनांदगांव-जनपदात् “जयसेवा हस्तशिल्प आर्ट गायत्री स्वसहायतासमूहेन” राज्योत्सवे स्वीयां कलात्मकतां उद्यमशीलतां च प्रदर्श्य जनानां ध्यानं आकर्षितम्। अस्याः समूहस्य महिलाः मृत्तिका-बांसकला-वस्त्रकलादिषु स्वकीयं विशेषं स्थानं प्राप्तवन्त्यः। समूहनिर्मितानि मृत्तिकाकलाउत्पादानि — झूमरः, दीय-सलाई-स्थानकं, पुष्पदानी, हैंगरः, कुर्तीवस्त्राणि, दीपप्रदीपनाय दीपाः, अलङ्कारजालं च — आगन्तुकान् छत्तीसगढ़ीयकलायाः जीवन्ततां अनुभवितुम् अकारयन्।तदनन्तरं नाबार्ड्-सहायतसमूहानां स्टालेषु बांसकलायाः अन्तर्गते टी-ट्रे, हैंगरः, सज्जावस्तूनि, वस्त्रेषु हस्तमुद्रणम्, गोदनकला, तन्त्वल्कलादिकल्पनाशिल्पं, कोसासूत्रं, खादी-सूत्रं, सूतक-सूत्रं च — इत्यादिषु पारम्परिकताया आधुनिकतायाश्च रमणीयं संयोगं दृष्ट्वा सर्वे हृष्टाः अभवन्।
ग्रामीण-अर्थव्यवस्थायाः सुदृढीकरणे नाबार्ड्-मण्डलस्य महत्त्वपूर्णं योगदानम् अस्ति। नाबार्ड्-सहायताः स्वसहायतासमूहाः केवलं कौशलं न शिष्यन्ते, अपि तु स्वस्य उत्पादानां विपणनं, पैकेजिङ्, वित्तीयव्यवस्थापनं च अपि शिक्ष्यन्ते। अस्य प्रशिक्षणस्य फलरूपेण लाभान्विताः महिलाः अद्य आत्मनिर्भराः सन्तः स्थानीयरूपेण रोजगारनिर्माणे योगदानं ददाति। “जयसेवा हस्तशिल्प आर्ट”, “शबरीमार्ट”, “बांसहस्तशिल्प”, “कोसासूत्रम्”, “खादीकला” च प्रदर्शनेषु जनानां आकर्षणं प्राप्नुवन्। एतेषु स्टालेषु परम्परा, पर्यावरणं, उद्यमशीलता च सुसंयोजितरूपेण दृश्यते।
महिलाभिः हस्तनिर्मितानां उत्पादानां विक्रयेण तासां सम्यगायः लभ्यते। कतिपये समूहाः अवदन् यत् राज्योत्सवस्य इदृशात् मंचात् ताः केवलम् आर्थिकसाहाय्यं न लभन्ति, अपि तु आत्मविश्वासं नूतनां च अभिज्ञानं लभन्ते।राज्ये नाबार्ड्-संस्थया कृषि, ग्रामीणोद्यम, हस्तशिल्प, बांसमिशन, महिला-आजीविकायोजनां, कृषकक्लब्, कौशलविकास-प्रशिक्षणम् इत्यादीनि अनेकानि कार्यक्रमाणि सञ्चाल्यन्ते। एतेषां माध्यमेन न केवलं ग्रामीण-अर्थव्यवस्था सुदृढा भवति, अपि तु सहस्रशः महिलाः युवानश्च आत्मनिर्भराः भवन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता