Enter your Email Address to subscribe to our newsletters

मेजरः सोमनाथः शर्मा इति भारतीयसेनायाः वीरः सैनिकः आसीत्, यस्य अदम्यं शौर्यं देशस्य प्रथमं परमवीरचक्रं मरणोत्तरं प्रदत्तम्। अस्य सम्मानस्य कारणं तस्य १९४७ नवम्बरमासे श्रीनगरविमानपत्तनस्य रक्षणे प्रदर्शितं अद्वितीयं वीर्यं आसीत्।
स्वातन्त्र्यलाभानन्तरं जातस्य भारत-पाकिस्तानयुद्धस्य काले, यदा पाकिस्तानीयाः आक्रमकाः कश्मीरदिशं प्रति अग्रसरन्ति स्म, तदा बडगामप्रदेशस्य सुरक्षा-मण्डलस्य दायित्वं मेजरः सोमनाथः शर्मा च तस्य दलं च प्राप्तवन्तः। स्वदलेन सह संख्या-अल्पतां न मन्यन्तः ते शत्रुभिः सह प्रखरं युद्धं कृतवन्तः। तस्य रणनीतिः, नेतृत्वं च कारणभूतं यत् श्रीनगरविमानक्षेत्रं सुरक्षितं अभवत्, यत् कश्मीरप्रदेशस्य भारतसंयोगाय अत्यन्तं आवश्यकम् आसीत्।
युद्धमध्येदानेकानि गोळकाणि पतित्वा, एकेन मोर्टारगोलकेन समीपे विस्फोटिते, मेजरः सोमनाथः शर्मा वीरगतिं प्राप्तवान्। तस्य बलिदानं न केवलं युद्धस्य दिग्दर्शनं परिवर्तितवान्, अपि तु समग्रभारते साहसस्य देशभक्तेः च नूतनं आदर्शं स्थापयत्। तस्मै असाधारणवीरत्वाय १९५० जूनमासस्य २१ दिने मरणोत्तरं परमवीरचक्रं प्रदत्तम्।
मेजरः सोमनाथः शर्मा नाम भारतस्य प्रथमः परमवीरचक्रविजेता इति नित्यं स्मरणीयः भविष्यति। तस्य शौर्यगाथा सर्वेषां भारतीयानां कृते प्रेरणास्रोतः अस्ति।
---
महत्वपूर्णाः घटनाः
१५०९ — अल्मीडा इत्यस्य अनन्तरं अल्फांसो दे अल्बुकर्क भारतस्य द्वितीयः पुर्तगाली उपराजा अभवत्।
१६१९ — फ्रेडरिकः पञ्चमः यूरोपीयदेशस्य बोहेमियायाः राजा अभवत्।
१८२२ — दिल्ल्यां जलापूर्तियोजनायाः औपचारिकः शुभारम्भः।
१८५६ — जेम्स बुकानन् अमेरिकादेशस्य पञ्चदशः राष्ट्रपति अभवत्।
१८७५ — अमेरिकादेशे बोस्टननगरस्य मैसाचुसेट्स राइफल् संघटनस्य स्थापना अभवत्।
१९११ — मोरक्को-कांगो विषये फ्रांस-जर्मनीदेशयोः मध्ये संधिः हस्ताक्षरिता।
१९४७ — मेजरः सोमनाथः शर्मा भारतस्य प्रथमः परमवीरचक्रविजेता अभवत्।
१९८४ — ओ.बी. अग्रवालः एमेच्योर् स्नूकर्-विश्वचैम्पियन् अभवत्।
१९९७ — सियाचीन्-शिविरे सैन्यदलेन उच्चतमं एसटीडी-कक्षं स्थाप्यते स्म।
२००० — संयुक्तराष्ट्रसंघे जापानस्य प्रस्तावः (परमाणु-अस्त्रनिषेधः) भारतस्य विरोधेऽपि पारितः।
२००२ — चीनदेशः आसियान्-देशैः सह मुक्तव्यापारक्षेत्रसन्धिं कृतवान्।
२००३ — श्रीलङ्कायाः राष्ट्रपत्नी चन्द्रिका कुमारतुंगा त्रयः मन्त्रिणः बर्हिष्कृतवती, संसदं च निलम्बितवती।
२००५ — पॉल् वोल्करः इराकदेशस्य “तेलस्य बदले खाद्यान्न”-योजनायाः अनियमस्य विषये प्रतिवेदनं प्रकाशयत्।
२००८ — सार्वजनिकक्षेत्रे षट् बैंका: ऋणदरं न्यूनं कृतवन्तः।
२००८ — केन्द्रसरकारा गङ्गानदीं राष्ट्रीयनद्या घोषयामास।
२००८ — भारतस्य प्रथमं चन्द्रयानं चन्द्रमण्डले प्रविष्टम्।
२००८ — बराक् ओबामा अमेरिकादेशस्य प्रथमः आफ्रिकीयमूलकः राष्ट्रपति अभवत्।
२०१५ — दक्षिणसूडानदेशे जूबा-विमानपत्तने विमानदुर्घटना, सप्तत्रिंशत् जनाः मृताः।
२०१५ — पाकिस्तानस्य लाहौरनगरे भवनं पतित्वा पञ्चचत्वारिंशत् जनाः मृताः।
---
जन्मदिनविशेषाः
१६१८ — औरंगजेबः, मुगलगणनायकः।
१८४५ — वासुदेवबलवन्तफडकेः, विख्यातः क्रान्तिकारी।
१८७६ — भ्राता परमानन्दः, महान् स्वातन्त्र्यसङ्ग्रामवीरः।
१८८९ — जमनालालबजाजः, उद्योगपती च देशभक्तः।
१९११ — सुदर्शनसिंहचक्रः, साहित्यकारः स्वतंत्रतासेनानी च।
१९३२ — जयकिशनः (शंकरजयकिशनद्वयस्य अङ्गः) संगीतज्ञः।
१९३४ — विजया मेहता, प्रसिद्धा चित्रनिर्मात्री।
१९४४ — पद्मावती बन्धोपाध्याय, भारतीयवायुसैनायाः प्रथमस्त्री एयरमार्शल्।
१९५५ — रीता भादुरी, सुप्रसिद्धा चित्रनटी।
१९५५ — डेविड् जूलियस, अमेरिकीयः भौतिकशास्त्रज्ञः, नोबेलपुरस्कारविजेता (२०२१)।
१९७० — तब्बू, भारतीयचित्रनटी।
निधनम्
१९७० — शम्भूमहाराजः, प्रसिद्धः कथकनर्तकः गुरुः च।
विशेषदिवसः
अन्ताराष्ट्रियः रेड्क्रॉससप्ताहः।
---
हिन्दुस्थान समाचार