Enter your Email Address to subscribe to our newsletters

जम्मू, 03 नवम्बरमासः (हि.स.)। जम्मू-कश्मीरराज्यस्य मुख्यमन्त्री उमर अब्दुल्ला इति व्यक्तिः सोमवासरे भारतीयनारीक्रिकेटदले विश्वकपविजये अभिनन्दनं दत्त्वा उक्तवान् यत्, “ते अतिसाहसेन क्रीडितवत्यः।”
भारतीयनारीक्रिकेटदले रविवासरे नवमुंबईनगरस्थे अन्तिमप्रतियोगितायां दक्षिण-आफ्रिकां 52 अङ्कैः पराजित्य स्वस्य प्रथमं विश्वकपं जीत्वा राष्ट्रस्य क्रीडाइतिहासे सुवर्णपृष्ठं लिखितवत्यः क्रिकेटरमणीयः उमर अब्दुल्ला जम्मू-कश्मीरराज्यस्य शासनमुख्यालये, सिविलसचिवालये पत्रकारैः सह उक्तवान् — “अहं तान् अभिनन्दामि। एषः सम्पूर्णराष्ट्रस्य गौरवस्य क्षणः।”
मुख्यमन्त्री उक्तवान् यत्, “यदा प्रतियोगिता आरब्धा आसीत् तदा कस्यापि अपेक्षा नासीत् यत् वयं जयिष्यामः। किन्तु ताः साहसेन क्रीडितवत्यः, अतीव कठिनानि कतिचन प्रतियोगितानि अपि जीतवत्यः, विशेषतः अष्ट्रेरिलियादलस्य विरुद्धे अर्धअन्त्यप्रतियोगायां, यत्र महान् लक्ष्यः आसीत्, यः साधारणः विषयः नासीत्।”
उमर अब्दुल्ला उक्तवान् यत्, “एषः प्रतियोगितायाः परिणामः पाठः भवति यत्, यदि क्रीडकानां मध्ये वेतनसुविधादिषु भेदः न भवति, यथा भारतीयक्रिकेटनियन्त्रणमण्डलेन (बीसीसीआई) कृतम्, तर्हि तेन महत्त्वं लभ्यते।”
सः उक्तवान् — “पूर्वं पुरुष-नारीदलेषु वेतनभेदः महान् आसीत्। मम मतं यत्, एतत् दलं पराजयितुम् अतीव कठिनं भविष्यति।”
रविवासररात्रौ जम्मूनगरे उत्सववातावरणम् आसीत्, युवानः विस्फोटकान् प्रज्वाल्य घोषान् कृत्वा नारीक्रिकेटदलस्य विश्वकपविजयस्य उत्सवं आचरितवन्तः।
हिन्दुस्थान समाचार / Dheeraj Maithani