दरबार–मूव्–प्रक्रियया जम्मूनगरस्य अर्थव्यवस्थायै अत्यन्तं प्रोत्साहनं भविष्यतीति जम्मूकाश्मीरस्य मुख्यमंत्री उमर–अब्दुल्ला इत्यनेन उक्तम्।
जम्मूनगरम्, 3 नवंबरमासः (हि.स.)। मुख्यमंत्री उमर अब्दुल्ला: सोमवासरेण उक्तवान् यत् चत्वारि वर्षाणि अनन्तरं ऐतिहासिकस्य दरबार मूव नामकस्य परम्परायाः पुनर्स्थापनया जम्मू नगरस्य अर्थव्यवस्थायै महान् प्रोत्साहः भविष्यति, जम्मू–श्रीनगरयोः च एकता दृढीभवि
दरबार–मूव्–प्रक्रियया जम्मूनगरस्य अर्थव्यवस्थायै अत्यन्तं प्रोत्साहनं भविष्यतीति जम्मूकाश्मीरस्य मुख्यमंत्री उमर–अब्दुल्ला इत्यनेन उक्तम्।


जम्मूनगरम्, 3 नवंबरमासः (हि.स.)। मुख्यमंत्री उमर अब्दुल्ला: सोमवासरेण उक्तवान् यत् चत्वारि वर्षाणि अनन्तरं ऐतिहासिकस्य दरबार मूव नामकस्य परम्परायाः पुनर्स्थापनया जम्मू नगरस्य अर्थव्यवस्थायै महान् प्रोत्साहः भविष्यति, जम्मू–श्रीनगरयोः च एकता दृढीभविष्यति।

जम्मू नगरे पत्रकारैः सह संवादं कुर्वन् मुख्यमंत्री उमर अब्दुल्ला उक्तवान् यत् दरबार मूव इत्यस्य निरोधेन जम्मूनगरं महत् आघातं प्राप्तवन्। सः अवदत् — अस्माभिः जनैः सह वचनं दत्तं यत् वयं दरबार मूव इत्येतत् पुनः स्थापयिष्यामः। अद्य दरबार मूव पुनर्स्थापितम् अस्ति। मम अपेक्षा अस्ति यत् अस्य पुनर्स्थापनात् जम्मू-कश्मीरराज्यस्य अर्थव्यवस्था अत्यन्तं प्रबला भविष्यति।

मुख्यमंत्री उक्तवान् यत् पूर्वं एषा प्रथा केवलं वित्तीयाधारात् निवारिता आसीत्, तस्या भावनात्मकस्य प्रतीकात्मकस्य च महत्त्वस्य अवज्ञा कृताऽभवत्। सः अवदत् — सर्वं वस्तु धनमानेन न परिमीयते, कतिपयानि विषयाः भावनात्मकं मूल्यं वहन्ति। दरबार मूव इत्यनेन श्रीनगर-जम्मूनगरयोः संयोगः जातः आसीत्। तस्य निरसनात् जम्मू-कश्मीरराज्यस्य ऐक्यं कम्पितं जातं यत् वयं इदानीं पुनः स्थापयितुं प्रयतामः।

उमरः अवदत् — अद्य जम्मूनगरे शासनस्य यः उत्साहपूर्णः स्वागतः जातः, सः अस्य निर्णयस्य जनभावनासम्बद्धस्य प्रमाणम् अस्ति। सः उक्तवान् — अद्य भवन्तः दृष्टवन्तः अस्माभ्यं यः प्रेम, स्नेह, स्वागतं च प्राप्तम्। जनसमूहस्य प्रचण्डप्रतिक्रियया अस्माकम् आगमनम् एकघण्टापर्यन्तं विलम्बितम्। दरबारमूव निरोधेन जम्मूनगरं क्षतं प्राप्तवन्, व्यापारीजनैः पुनः पुनः चिन्ता व्यक्ता आसीत्।

सः बलपूर्वकम् उक्तवान् यत् एतेन निर्णयेन् न केवलं व्यापारिकसमुदायः उपकृतः भविष्यति, अपितु उभयोः प्रदेशयोः भावनात्मक-सांस्कृतिकसंबन्धाः अपि दृढीभविष्यन्ति। सः उक्तवान् — कतिपयाः जनाः राजनैतिकलाभाय कदाचित् जम्मू–श्रीनगरयोः मध्ये दूरीं जनयन्ति। वयं तां दूरीं सेतुना संयोजयितुम् इच्छामः।

उमरः उक्तवान् — द्विवार्षिककार्यालयस्थानान्तरणस्य सुचारुरूपेण पुनरारम्भाय विशेषव्यवस्था कृता अस्ति, सर्वे विभागाः पूर्णरूपेण व्यवस्थिताः भविष्यन्ति इति कृते कतिपयानि दिवसानि अपेक्षितानि स्युः।

हिन्दुस्थान समाचार / Dheeraj Maithani