दीप्ति शर्मायाः विश्वकपस्य अन्तिमस्पर्धायां 58 धावनानां क्रीडां कृत्वा पञ्च विकेट् प्राप्य पीतलनगर्याः गतिं वर्धितवती।
आग्रानिवासिनी दीप्ति शर्मा डॉ भीमराव आरक्षक अकादमियाम् मुरादाबादे उपपुलिसाधिक्षकस्य प्रशिक्षणं गृह्णाति।
महिला क्रिकेट विश्व कप के फाइनल मैच में भारतीय टीम की जीत के बाद प्लेयर ऑफ टूर्नामेंट चुनी गई दीप्ति शर्मा।


सप्तसु पारिषु तया त्रयः अर्धशतकाः कृताः, सर्वेषु मिलित्वा द्विशत् पञ्चदश च रनः निर्मिताः, द्वाविंशतिः विकेट् अपि प्राप्ताः।

मुरादाबादः, 3 नवम्बरमासः (हि.स.)। डॉ. भीमराव आरक्षक अकादम्यां मुरादाबादे उपनिरिक्षिका (उपपुलिसाधिका) इति पदेन प्रशिक्षणं गृह्णती आग्रानिवासिनी दीप्ति शर्मा नामकी क्रीडिका महिला क्रिकेट् विश्वकपस्य अन्तिमस्पर्धायाम् भारतस्य पक्षतः अष्टाशीतिं (५८) गोलेषु अष्टाशीतिं (५८) रनः कृत्वा, पञ्च विकेट् प्राप्तवती, येन कारणेन पीतलनगरी इत्यस्य ख्यातिः विश्वे अधिकं विराजिता। दीप्ति शर्मा इदानींतनस्य विश्वकपस्य नव प्रतियोगासु सहभागं कृतवती, यासु सप्तसु पारिषु त्रयः अर्धशतकाः कृताः, सर्वेषु मिलित्वा द्विशत् पञ्चदश च रनः निर्मिताः। तस्याः गेंदप्रयोगे प्रदर्शनं ततोऽपि उत्तमं जातम्। नवसु प्रतियोगासु द्वाविंशतिः विकेट् प्राप्ताः, यस्यां एकस्मिन् प्रतियोगे चत्वारः विकेट् अपि प्राप्ताः। भारतीयक्रीडासभां विजयं प्रति नीतुं दीप्त्याः योगदानं महत्त्वपूर्णं जातम्।

एवमेव मुरादाबाद रेलमण्डले कार्यरतः देहरादूननिवासिनी स्नेहा राणा अपि अस्मिन् महिला क्रिकेट् विश्वकपे भारतीयदले आसीत्।

महिला क्रिकेट् विश्वकपे भारतीयक्रीडासभायां पीतलनगरीमुरादाबादसम्बद्धे द्वे धुरन्धरी क्रीडिके दीप्ति शर्मा स्नेहा राणा च आस्ताम्। भारतदेशेन २०२५ तमे वर्षे महिला क्रिकेट् विश्वकपस्य अन्तिमस्पर्धायाम् दक्षिणअफ्रिकायाः विरुद्धं २९८/७ अङ्कः कृत्वा इतिहासः निर्मितः। भारतस्य पक्षतः दीप्ति शर्मा शेफाली वर्मा च अर्धशतकीय पार्यौ कृतवत्यौ। दीप्तिः अष्टाशीतिं (५८) रनः, शेफाली च सप्तत्यधिकसप्तत्युत्तर (८७) रनः कृतवती। तत्र दीप्तिः अन्तिमस्पर्धायां पञ्च महत्त्वपूर्णानि विकेट् प्राप्तवती येन भारतीयक्रीडासभा विजयलाभं कृतवती।

हिन्दुस्थान समाचार / अंशु गुप्ता