फारबिसगंज पेंशनर समाजस्य तृतीयवारं सभापतिपतिर्जातः उमेश प्रसाद वर्मा
अररिया 03 नवम्बरमासः (हि.स.)।बिहारपेंशनरसङ्घस्य फारबिसगञ्जअनुमण्डलशाखायाः त्रिवार्षिकनिर्वाचनं सोमवासरे पेंशनरसङ्घभवने सम्पन्नम्। निर्वाचनस्य निरीक्षकरूपेण जनार्दनदासपारखी, निर्वाचनप्रभारीरूपेण तेजबहादुरसिंह च उपस्थितौ आस्ताम्। तयोः पर्यवेक्षणे निर
अररिया फोटो:पेंशनर समाज की मीटिंग


अररिया 03 नवम्बरमासः (हि.स.)।बिहारपेंशनरसङ्घस्य फारबिसगञ्जअनुमण्डलशाखायाः त्रिवार्षिकनिर्वाचनं सोमवासरे पेंशनरसङ्घभवने सम्पन्नम्। निर्वाचनस्य निरीक्षकरूपेण जनार्दनदासपारखी, निर्वाचनप्रभारीरूपेण तेजबहादुरसिंह च उपस्थितौ आस्ताम्। तयोः पर्यवेक्षणे निर्वाचनप्रक्रिया आरब्धा, यस्याम् एकमतसेन निर्णयेन तृतीयवारं सभापतिपदे उमेदप्रसादवर्मा इति चयनितः। उपसभापतिसहमाध्यमप्रभारीरूपेण विद्यानन्दपासवानः सच्चिदानन्दमेहताच चयनितौ। सचिवपदे मधुसूदनमण्डलः, संयुक्तसचिवपदे हरिशङ्करझा विनोदकुमारतिवारी च, कोशाध्यक्षपदे शान्तिकुमारी इति चयनिता।

अष्टसदस्यकार्यकारिणीरूपेण सूर्यकान्तठाकुरः, जगन्नाथमण्डलः, कुमारीरचनादीक्षितः, रायमण्डसोरॆन्, जीवुतनारायणकुञ्वरः, ललितकुमारयादवः, रामप्रकाशयादवः, अरुणकुमारमिश्रः च नियुक्ताः। सर्वे चयनिताः पदाधिकाऱिणः पुष्पमालाभिः सम्मानिताः अभवन्। सर्वैः अपि सङ्घस्य सुदृढीकरणे दृढविश्वासः व्यक्तः।

अस्मिन् अवसरे निर्मलाकुमारी, मीनाक्षीदेवी, प्रभाकुमारी, प्रमिलादेवी, जयमालादेवी, किरणकुमारी, कल्पनाकार्थिक, रेखारानीसाह, कुमारिमीना, देवकलादासो, मांगनमिश्रमार्तण्डः, इन्दुशेखरसिंहः, पृ्थ्विचन्ददासो, रामानन्दझाः, उपेन्द्रप्रसादयादवो, देवेन्द्रझाः, इन्द्रानन्ददासः, श्यामकुमारसाहः, सूर्यनारायणपटेलो, ब्रजकिशोररामो, नन्दकुमारसरोजो, गौरीशङ्करप्रसादः, सत्यदेवप्रसादयादवोऽशोककुमाररामदासो, देवेन्द्रमिश्रो, रामानन्दझाः, शोभाचन्द्रसाहः, खदानन्दसाहो, विश्वनाथपासवानो, विजयकुमारदासः, सुरेन्द्रप्रसादमण्डलो, रूद्रानन्दझाः, दिनेशप्रसादमण्डलः इत्येवं द्वादशसंख्यकाः सदस्याः उपस्थिताः आसन्।

हिन्दुस्थान समाचार