प्रधानमंत्रिणो नरेंद्र मोदिनः कार्यक्रमस्य सफलतामाधृत्य भाजपायाः उपवेशनम्
अररिया, 03 नवम्बरमासः (हि.स.)।फारबिसगञ्जविमानस्थानक्षेत्रे आगामिनि ६ नवम्बरतिथौ प्रधानमन्त्रिणः नरेन्द्रमोदिनः भविष्यति इति निर्धारितायाः चुनावीजनसभायाः सफलतां प्रति भारतीयजनतापक्षेण सर्वशक्तिः निवेशिता अस्ति। स्थानियनेतृभिः सह अन्यराज्यानां नेतार
अररिया फोटो:भाजपा के सांसद और यूपी के मंत्री कार्यकर्ता के साथ संवाद करते


अररिया, 03 नवम्बरमासः (हि.स.)।फारबिसगञ्जविमानस्थानक्षेत्रे आगामिनि ६ नवम्बरतिथौ प्रधानमन्त्रिणः नरेन्द्रमोदिनः भविष्यति इति निर्धारितायाः चुनावीजनसभायाः सफलतां प्रति भारतीयजनतापक्षेण सर्वशक्तिः निवेशिता अस्ति।

स्थानियनेतृभिः सह अन्यराज्यानां नेतारः अपि कार्यकर्तृभिः सह निरन्तरं सम्मेलनेषु मिलित्वा तान् प्रोत्साहयन्ति यत् सभा सफलतया सम्पद्येत। अस्यां श्रृंखलायां फारबिसगञ्जे एनडीएस्य जिलाप्रभारी गुजरातराज्यस्य खेहराज्यस्य सांसदः देबूसिंहचौहानः, उत्तरप्रदेशस्य सहकारितामन्त्री जेपीएस राठौडः, स्थानियसांसदः प्रदीपकुमारसिंहः, राज्यसभासदस्या सीमाद्विवेदी च सोमवासरे भाजपा-संघटनस्य पदाधिकाऱिभिः कार्यकर्तृभिः च सह बैठकां कृत्वा कार्यविभाजनं कृतवन्तः।

प्रधानमन्त्रिणः नरेन्द्रमोदिनः कार्यक्रमस्य सफलतां प्रति रणनीतिः निर्मिता, च जिलस्य षट् विधानसभा क्षेत्रेभ्यः अधिकतमकार्यकर्तृमतदातृसङ्ख्यायाः सहभागिता सुनिश्चितेति उत्तरदायित्वं प्रदत्तम्। प्रधानमन्त्रिणा नरेन्द्रमोदिना फारबिसगञ्ज, नरपतगञ्ज, रानीगञ्ज (अजा), अररिया, सिकटी, जोकीहाट इति विधानसभा क्षेत्रेषु प्रतिस्पर्धमानानां एनडीएप्रत्याशिनां समर्थनाय मतदानं याचमानः जनसभायां भाषणं दास्यते।

अस्मिन्नेव सम्मेलने भाजपा-जिलाध्यक्षः आदित्यनारायणसिंहः, बिहारउद्यमीआयोगसदस्यः आलोकभगतः, भाजपा-महिलामोर्चा-जिलाध्यक्षः चांदनीसिंहः, अतीतपिछडाप्रकोष्ठ-जिलाध्यक्षः दिलीपपटेलः, फारबिसगञ्जनगराध्यक्षः बीरेन्द्रप्रसादमिण्टू, प्रतापनारायणमण्डलः, सन्दीपकुमारः, प्रसेनजीतचौधरी, अमितनिरालः, अर्णवसिंहः, सुधीरसिंहः, करणसिंहभूमिहारः च अन्ये च अनेकाः भाजपा-कार्यकर्तारः उपस्थिताः आसन्।

हिन्दुस्थान समाचार