उज्जैने अद्य रात्रौ भविष्यति हरि-हर मेलनं, भगवते विष्णवे सृष्टेः भारं सर्पितवान् भोलेनाथः
- आतिशबाजी अथ हिंगोट-रॉकेट इत्यनयोः उपयोगे वर्तिष्यते प्रतिबंधः भोपालम्, 03 नवंबरमासः (हि.स.)।विश्वप्रसिद्धस्य ज्योतिर्लिङ्गस्य भगवान्‌ महाकालेश्वरस्य नगरी उज्जयिनी इत्यस्मिन् नगरे अद्य रात्रौ हरिहरमिलनस्य अद्भुतं दृश्यं द्रष्टुं शक्यते। वैकुण्ठ
हरिहर मिलन


- आतिशबाजी अथ हिंगोट-रॉकेट इत्यनयोः उपयोगे वर्तिष्यते प्रतिबंधः

भोपालम्, 03 नवंबरमासः (हि.स.)।विश्वप्रसिद्धस्य ज्योतिर्लिङ्गस्य भगवान्‌ महाकालेश्वरस्य नगरी उज्जयिनी इत्यस्मिन् नगरे अद्य रात्रौ हरिहरमिलनस्य अद्भुतं दृश्यं द्रष्टुं शक्यते। वैकुण्ठचतुर्दशीत्यस्य पावनस्य अवसरस्य निमित्तं भगवानः महाकालः स्वस्य रजतपालक्यां गुदरीचौराहातः पटनीबाजारं मार्गेण गत्वा गोपालमन्दिरं प्रति यास्यति। तत्र हरिः (भगवान्‌ विष्णुः) च हरः (भगवान्‌ शिवः) च मिलित्वा प्राचीनां परम्परां निर्वहिष्यतः।

मान्यता अस्ति यत् अस्मिन् दिने भगवानः महाकालः सृष्टेः संचालनभारं श्रीहरये विष्णवे समर्पयति। अस्मिन् दिव्ये अवसरसन्ध्ये विशेषपूजनार्चनानुष्ठानेन सह सहस्रशः भक्ताः एतस्य अनोखस्य मिलनस्य साक्षिणः भविष्यन्ति।

प्रशासनैः अपि सुरक्षायाः दृढव्यवस्था कृता अस्ति। सर्वे मार्गाः सीसीटीवीकमेरेण, बैरिकेडिंगेन च सुरक्षिताः, दमकलयन्त्राणि अपि नियुक्तानि। उज्जयिनीकलेक्टरः रौशनकुमारसिंहः भारतीयनागरिकसुरक्षासंहितायाः २०२३ इत्यस्य धारा १६३ (१) अन्तर्गतं आदेशं निर्गत्य, ३–४ नवम्बरयोः मध्यरात्रौ सम्पद्यमानस्य वैकुण्ठचतुर्दशी-सम्बद्धस्य हरिहरमिलनस्य अवसरस्य समये आतिशबाजीनां हिंगोटरॉकेट्‌नामकानां च उपयोगं, निर्माणं, विक्रयं, संधारणं च पूर्णतः निषिद्धं कृतवान्।

पुराणेषु उक्तं यत् देवशयनीएकादशीतः आरभ्य चतुर्मासपर्यन्तं भगवान्‌ विष्णुः पाताललोके राजा बल्याश्रमे विश्रामं करोति, तस्मिन् काले पृथ्वी-लोकस्य सत्ता शिवाय देया भवति। पुनः देवोत्थान्येकादशीदिने विष्णोर्जागरणेन, वैकुण्ठचतुर्दशीदिने शिवः पुनः तां सत्तां विष्णवे दत्वा कैलासपर्वतं तपस्यार्थं प्रत्यागच्छति। एषा परम्परा एव “हरिहरमिलनम्” इति प्रसिद्धा।

मध्यप्रदेशे उज्जयिन्यां प्रतिवर्षं एषा परम्परा श्रद्धया निर्वह्यते। अस्मिन् वर्षे अपि वैकुण्ठचतुर्दशीदिने सोमवासरे रात्रेः एकादशवादने महाकालमन्दिरस्य सभामण्डपे विशेषपूजनं कृत्वा रजतपालकीसवारी आरभ्यते। सा सवारी गुदरीचौराहं पटनीबाजारं मार्गेण गत्वा गोपालमन्दिरं प्राप्स्यति। तत्र भगवान्‌ श्रीहरये विशेषपूजनं भविष्यति।

महाकालस्य पुजारिणा बिल्वपत्रमाला श्रीहरये समर्प्यते, गोपालमन्दिरस्य पुजारिणा तु तुलसीमाला महाकालाय निवेद्यते। तस्मिन् प्रतीकात्मकक्षणे भगवान्‌ शिवः सृष्टिसंचालनं विष्णवे समर्पयति।

महाकालेश्वरमन्दिरसमितेः प्रशासकः प्रथमकौशिकः उक्तवान्‌ यत् सर्वाः तयारीः सम्पन्नाः सन्ति — मार्गे स्वच्छता, प्रकाशव्यवस्था, बैरिकेडिंग्‌, जननियन्त्रणम् इत्यादयः व्यवस्थाः यथोचिताः कृताः। पुलिसाध्यक्षा प्रदीपशर्मा अपि उक्तवान्‌ यत् मार्गे सीसीटीवीकमेरे स्थापिता, दमकलदलानि नियुक्तानि, निषिद्धातिशबाज्याः हिंगोटफेकेषु च कठोरः दण्डः भविष्यति।

प्रतिवर्षं सहस्रशः भक्ताः उज्जयिन्यां आगत्य एतस्य हरिहरमिलनस्य दर्शनं कुर्वन्ति। भक्ताः दीपदानं पुष्पवर्षां च कुर्वन्तः भगवतोः स्वागतं कुर्वन्ति। एषः उत्सवः न केवलं धार्मिकः अनुष्ठानः, अपि तु सृष्टेः पालनयोः शक्त्योः अद्वितीयः संगमः इति परिगण्यते।

-----

हिन्दुस्थान समाचार