हरमनप्रीतकौर शैफाली वर्मायाः प्रशंसा कृतवती, उक्तवती च — अस्याः एव दिवसः आसीत्
नवमुंबईनगरम्, 3 नवंबरमासः (हि.स.)। भारतीय–महिला–क्रिकेट–दलस्य नायिका हरमनप्रीत्–कौर् अभ्यवदत् यत् तस्याः अन्तःकरणतः अनुभवः जातः आसीत् यः रविवासरः शैफाली–वर्मायाः दिवसः भविष्यति — तथा एव तस्याः ‘गट्–फीलिंग्’ इत्याख्या अन्तःप्रेरणा एव भारतस्य ऐतिहासि
विश्व कप ट्रॉफी के साथ भारतीय कप्तान हरमनप्रीत कौर


नवमुंबईनगरम्, 3 नवंबरमासः (हि.स.)। भारतीय–महिला–क्रिकेट–दलस्य नायिका हरमनप्रीत्–कौर् अभ्यवदत् यत् तस्याः अन्तःकरणतः अनुभवः जातः आसीत् यः रविवासरः शैफाली–वर्मायाः दिवसः भविष्यति — तथा एव तस्याः ‘गट्–फीलिंग्’ इत्याख्या अन्तःप्रेरणा एव भारतस्य ऐतिहासिकस्य विश्वकप्–विजयस्य कारणं बभूव।

विश्वकप्–अन्तिमस्पर्धायां दक्षिण–आफ्रिका–दलस्य विपक्षे भारत–दलेन २९९ रनस्य लक्ष्यं निरूपितम् आसीत्। तस्मिन् समये यदा दक्षिण–आफ्रिकायाः नायिका लौरा–वूल्वार्ट् तथा सुने–लूस् इत्येतयोः मध्ये ५२–रणानां साझेदारी अभवत्, तदा हरमनप्रीत्–कौर् शैफालीं प्रति कन्दुकं समर्प्य निर्णयं कृतवती — तस्मादेव क्षणात् प्रतियोगितायाः दिशाः परिवर्तिता। शैफाली, या पूर्वं दण्डेन स्वस्य जीवने श्रेष्ठां ८७–रणानां पारीं कृतवती आसीत्, सा एव कन्दुकेन अपि द्वौ अत्यावश्यकौ विकेट्–लाभौ प्राप्तवती, येन भारतं विजय–पथं प्रति नीतवती। तस्याः जीवने यावत् केवलं १४ ओवर्स् मध्ये एकस्य विकेट्–लाभः आसीत्, किन्तु अन्तिमस्पर्धायां केवलं द्वाभ्यां गोलेभ्यां महत्त्वपूर्णं प्रभावं प्रदर्शयामास। प्रथमे लौरा–वूल्वार्ट्–नाम्नीं स्वहस्तेन एव ग्राह्यं कृत्वा साझेदारीं भङ्क्तवती, अनन्तरं परेण ओवरेण प्रथम–गोलेनैव मरिज़ान्–काप् इत्यां पवेलियनं प्रेषितवती।

प्रतियोगितानन्तरं हरमनप्रीत् उक्तवती — “यदा लौरा च सुने च उत्तमं फलप्रदं च क्रीडितवन्त्यौ, तदा अहं शैफालीं दृष्ट्वा मनसि चिन्तितवती — अद्य तस्याः एव दिवसः। अन्तःकरणं वदति स्म — ‘अस्यै एकं ओवरं दातव्यम्।’ अहं पृष्टवती — ‘किं त्वं एकं ओवरं दास्यसि?’ इति, सा तत्क्षणमेव ‘आम्’ इत्युक्तवती। तदेव तु अस्माकं कृते निर्णायक बिन्दुः आसीत्।”

शैफाली अर्ध–अन्तिमस्पर्धात् पूर्वं दले समाविष्टा आसीत्, यदा नियमित–प्रारम्भ–फलप्रदा प्रतिका–रावल् आहताभूत्। हरमनप्रीत् अवदत् — “यदा सा दले आगता, तदा अस्माभिः उक्तं — ‘संभाव्यं यत् त्वत्तः द्वौ वा त्रयः ओवर्स् अपेक्षिताः स्युः।’ सा प्रत्युक्तवती — ‘यदि भवन्तः मां कन्दुकेन योजयिष्यन्ति, तर्हि अहं दलस्य कृते दश ओवर्स् अपि करिष्यामि।’ तस्याः एव आत्मविश्वासः दले महान्तरं जनितवान्।” हरमनप्रीत् उक्तवती यत् — “यद्यपि अस्माभिः अर्ध–अन्तिमे ३३९–रणस्य अनुसरणं कृत्वा अभिलेखः स्थाप्यते स्म, तथापि अन्तिमे २९८–रणः पर्याप्तः आसीत्, यतः सः अन्यः पिच् अन्यं वातावरणं च आसीत्।”

यद्यपि वूल्वार्ट् द्वितीयं शतकं सम्पूर्णं कृत्वा भारतं प्रति दाबं संस्थापयामास, तथापि दीप्ति–शर्मा मध्ये आगत्य आवश्यकान् विकेट्–लाभान् कृतवती, येन दक्षिण–आफ्रिकायाः अन्तिम–पञ्च–विकेट् केवलं ३७–रणेषु एव नष्टाः। हरमनप्रीत् अवदत् — “दक्षिण–आफ्रिकायाः दलं अद्भुतं क्रीडितवन्तम्, किन्तु अन्त्य–क्षणेषु ते विस्मिताः अभवन्, तस्मादेव अस्माभिः स्पर्धा जित्ता।” भारतं त्रिभ्यः पराजयैः अनन्तरं विजेता जातम्। लीग्–चरणे भारतं दक्षिण–आफ्रिकातः, ऑस्ट्रेलियातः, इंग्लैण्डातः च त्रयः पराजयाः अनुभूतवती, किन्तु अर्ध–अन्तिमे ऑस्ट्रेलियं जयित्वा पुनः प्रतिष्ठां प्राप्तवती, ततः अन्तिमे दक्षिण–आफ्रिकां पराजित्य प्रथमवारं विश्वकपं विजितवती।

भारतीय–नायिका हरमनप्रीत् अवदत् — “अस्माकं अन्तः आत्मविश्वासः आसीत् यत् पुनरागमनं सम्भवम्। सर्वे क्रीडकाः सकारात्मक–मनसिकतां धारयित्वा परिश्रमे नियोजितवन्तः। अद्य तस्य श्रमस्य फलम् अलभामहि।”

भारतस्य एषा ऐतिहासिक–विजयः केवलं क्रीडाङ्गणे न, अपि तु प्रत्येकस्य क्रिकेट–प्रेमिणः हृदयेषु अपि अंकिता — यस्याः कथायाः नायिका आसीत् शैफाली–वर्मा, या दण्डेन कन्दुकेन च उभाभ्यां सुवर्ण–इतिहासं लिखितवती।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता