एशेज प्रतियोगितायाः सिद्धतानिमित्तं भारतविरुद्धं प्रवर्तमानेन टी–२० शृङ्खलायाः बहिः कृतः ट्रैविस् हेड्
मेलबर्ननवम्बरम् 03 नवंबरमासः (हि.स.)। ऑस्ट्रेलियदेशीयः फलप्रहारकः ट्रैविस् हेड् भारतविरुद्धं प्रवर्तमानायां टी–२० अन्ताराष्ट्रीय श्शृङ्खलायां अन्त्ययोः द्वयोः प्रतियोगयोः बहिः कृतः अस्ति। सः अद्य एशेज् प्रतियोगितायाः सिद्धतानिमित्तं स्वराज्यस्य दक्
ऑस्ट्रेलियाई बल्लेबाज ट्रैविस हेड


मेलबर्ननवम्बरम् 03 नवंबरमासः (हि.स.)। ऑस्ट्रेलियदेशीयः फलप्रहारकः ट्रैविस् हेड् भारतविरुद्धं प्रवर्तमानायां टी–२० अन्ताराष्ट्रीय श्शृङ्खलायां अन्त्ययोः द्वयोः प्रतियोगयोः बहिः कृतः अस्ति। सः अद्य एशेज् प्रतियोगितायाः सिद्धतानिमित्तं स्वराज्यस्य दक्षिण–ऑस्ट्रेलियायाः पक्षतः शेफील्ड् शील्ड् इत्यस्मिन् प्रथम–श्रेणी–क्रिकेट्–प्रतियोगे सहभागी भविष्यति।

क्रिकेट्–ऑस्ट्रेलिया–संस्थायाः सूचनेन अनुसारेण हेड् अग्रिमसप्ताहे होबार्ट्–नगरस्थे तस्मानियाविरुद्धे स्पर्धायाम् अङ्गं गृह्णाति। एषः एव तस्य जुलाई मासे पश्चिम–इण्डीज्–यात्रानन्तरं प्रथमः फर्स्ट्–क्लास (प्रथम–श्रेणी) प्रतियोगः भविष्यति। इदानीं हेडस्य श्वेतगोलक–क्रिकेट्–रूपेण प्रदर्शनं अपेक्षानुरूपं न जातम् — सः अष्टसु पारिषु (टी–२०–अन्ताराष्ट्रियः तथा एकदिवसीय–संयुक्तेषु) केवलं एकस्मिन् एव अवसरे त्रिंशदधिकं रनं कृतवान्। अगस्तमासे दक्षिण–आफ्रिकाविरुद्धे १४२ रनस्य दीर्घपारीतः अनन्तरं सः बृहत् प्रदर्शनं कर्तुं न समर्थः अभवत्।

ट्रैविस् हेड् परीक्षणदले प्रमुखः क्रीडकः मन्यते। सः पञ्चमे क्रमाङ्के क्रीडिष्यति, यत्र तस्य आक्रामक–फलप्रहार–शैली विपक्षस्य विजयमार्गं परिवर्तयितुं समर्था भवति। सूत्रैः उक्तं यत् तस्मै स्वेच्छानिर्णय–स्वातन्त्र्यं दत्तम् आसीत् यत् सः इंग्लैण्ड्–विरुद्धस्य परीक्षण–पूर्वं चतुर्दिवसीयं स्पर्धां क्रीडेत वा न वा इति। अस्मिन् निर्णयेन शेफील्ड् शील्ड् इत्यस्य आगामि–चक्रं अत्यन्तं आकर्षकम् अभवत्, यतः प्रायः सर्वे ऑस्ट्रेलियदेशीय–परीक्षण–दलस्य क्रीडकाः तत्र सहभागी भविष्यन्ति।

जोशहेज़लवुड् (यः मेलबोर्न्–नगरस्थे द्वितीय–टी–२०–प्रतियोगानन्तरं दलं त्यक्तवान्) तथा मिचेल् स्टार्क् न्यू–साउथ्–वेल्स्–पक्षतः विक्टोरियाविरुद्धं क्रीडिष्यतः, तयोः सह नाथन् लायन् अपि गॊल–प्रहारं करिष्यति। सीन् एबॉट् अपि होबार्ट्–प्रतियोगानन्तरं न्यू–साउथ्–वेल्स्–दले पुनः सम्मिलिष्यति। स्टीव् स्मिथ्, यः इदानीं गाबा–मण्डले क्विण्स्‌लैण्ड्–विरुद्धं ११८ रनस्य पारीं कृतवान्, सः अपि द्वितीयं निरन्तरं शील्ड्–प्रतियोगं क्रीडिष्यति।

विक्टोरियादले स्कॉट् बोलान्ड् अपि सम्मिलितः भविष्यति, यस्य पूर्वे विश्रामः दत्तः आसीत्। कैमरन् ग्रीनपश्चिम–ऑस्ट्रेलियायाः पक्षतः क्विण्स्‌लैण्ड्–विरुद्धं प्रतिस्पर्धिष्यति, अपेक्ष्यते च यत् सः अस्मिन् प्रतियोगे पुनः गोलप्रहारम् आरभेत्। मार्नस् लाबुशेन अपि परीक्षण–शृङ्खलापूर्वं अन्यं अभ्यास–प्रतियोगं कर्तुम् इच्छति, यदा मैट्ट् रेनशॉ उद्घाटक–स्थाने परीक्षितः भविष्यति। तस्मानिया–दले ब्यू वेब्स्टर् क्रीडिष्यति, दक्षिण–ऑस्ट्रेलियायाः पक्षतः एलेक्स् केरी तथा ब्रेंडन् डॉगेट अपि उपलभ्यौ भविष्यतः।

एतस्मिन्नन्तरे लेग्–स्पिनर् तनवीर् सङ्गा टी–२०–दलात् मुक्तः कृतः, यत् सः एकदिवसीयकपप्रतियोगायां न्यू–साउथ्–वेल्स्–पक्षतः क्विण्स्‌लैण्ड्–विरुद्धं सोमवारे क्रीडेत्। सः एडम् जम्पा इत्यस्य अभावे आवरण–क्रीडकः आसीत्, यः स्वस्य द्वितीय–शिशोः जन्म–प्रतीक्षायाम् अस्ति।

पूर्वं घोषितयोजनाम् अनुसारं बेन् द्वार्शुइस् इत्ययं वाम–हस्त–गोलप्रहारकः आघातात् पुनः स्वस्थः भूत्वा टी–२०–अन्ताराष्ट्रियदले अन्तिमयोः द्वयोः प्रतियोगयोः सम्मिलिष्यति। वर्तमानकाले भारत–ऑस्ट्रेलिययोः मध्ये प्रवर्तमाना टी–२०–शृङ्खला १–१ इति समत्वेन स्थितम्, यत्र भारतदेशेन होबार्टे पञ्चविकेटैः विजयः प्राप्तः आसीत्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता