भारतीय नौसेनायाः विमान 'सावित्री' मॉरीशसदेशस्य पटले लुइस बंदरगाहस्थले प्राप्नोत्
- राष्ट्रीय तटरक्षक बलं विमानस्य उत्साहपूर्वकं सौहार्दपूर्णं स्वागतम् नव दिल्ली, 03 नवंबरमासः (हि.स.)।भारतीयनौसेनायाः पूर्वीवृन्दस्य एकः अपतटीयपर्यवेक्षणनौकायानम् (ओपीवी) ‘सावित्री’ इति नामकं दीर्घकालीनपरिचालननियोजनस्य अन्तर्गतं दक्षिणपश्चिमहिन्द
भारतीय जहाज सावित्री का मॉरीशस के पोर्ट लुइस बंदरगाह पर


- राष्ट्रीय तटरक्षक बलं विमानस्य उत्साहपूर्वकं सौहार्दपूर्णं स्वागतम्

नव दिल्ली, 03 नवंबरमासः (हि.स.)।भारतीयनौसेनायाः पूर्वीवृन्दस्य एकः अपतटीयपर्यवेक्षणनौकायानम् (ओपीवी) ‘सावित्री’ इति नामकं दीर्घकालीनपरिचालननियोजनस्य अन्तर्गतं दक्षिणपश्चिमहिन्दमहासागरे स्थितं मॉरीशसदेशस्य पोर्टलुइस इत्यस्मिन् बन्दरे आगतः अस्ति। मॉरीशसस्य राष्ट्रियतटसंरक्षकदलस्य सदस्यैः तस्य नौकायानस्य सस्नेहम् सौहार्देन च स्वागतं कृतम्।

एषा नौकायात्रा भारतमॉरीशसयोः दृढरक्षासहकारस्य पुनः पुष्टि कृत्वा, परस्परविश्वासे, साझामूल्येषु समानसमुद्रीयहितेषु च आधारितां साझेदारीं प्रदर्शयति।

भारतीययुद्धनौका सावित्री मॉरीशसस्य राष्ट्रियतटसंरक्षकदलस्य नौकाभिः विमानैश्च सह संयुक्तं विशेषानन्यआर्थिकक्षेत्रपर्यवेक्षणं (ईईजेड निगराणी) करिष्यति। अस्य संयुक्तपर्यवेक्षणस्य उद्देश्यं मॉरीशसस्य समुद्रप्रदेशेषु सुरक्षायाः सुनिश्चितिः, भारतीयनौसेनामॉरीशसतटसंरक्षकदलयोः च अन्तरसंचालनस्य समन्वयस्य च संवर्धनं च अस्ति।

बन्दरवासकाले नौकायानस्य चालकदलः नानाविधानि व्यावसायिकसंवादकार्याणि करिष्यति। संयुक्तकार्यानाम् आरम्भाय मानककार्यप्रणालीनाम् (एसओपी) सम्बन्धे तटसंरक्षकदलस्य कर्मभ्यः प्रशिक्षणं दास्यते।

उभयोः नौसेनयोः कर्मणः मैत्रीपूर्णक्रीडायाम् एकं चरणं समाप्य परस्परसौहार्दसंबन्धं सुदृढं करिष्यन्ति।

अतिरिक्तरूपेण एषा नौका आगन्तुकानां कृते अपि उद्घाटिता भविष्यति, येन स्थानीयसमाजे समुद्रसंरक्षणबोधः वर्धिष्यते, परस्परसम्बन्धाः च दृढीभविष्यन्ति।

--------------------------

हिन्दुस्थान समाचार