Enter your Email Address to subscribe to our newsletters

नवदेहली, 03 नवंबरमासः (हि.स.)। भारत–न्यूजीलैण्डयोः मध्ये दूरदर्शिनं समावेशी च व्यापार–संरचनं विकसितुं प्रति उभयपक्षाभ्यां स्वप्रतिबद्धता पुनः उद्घोषिता अस्ति। उभौ देशौ मुक्तव्यापारसंधेः (एफ़.टी.ए.) कृते वार्तायाः चतुर्थं चरणं अद्य ऑकलैण्ड–न्यूजीलैण्डनगरे आरब्धवन्तौ। अस्य चरणस्य चर्चाः वस्तुव्यापारस्य, सेवाव्यापारस्य, मूलनियमस्य च प्रमुखेषु क्षेत्रेषु केन्द्रिताः सन्ति।
वाणिज्य–औद्योगमन्त्रालयस्य अनुसारं, उभयपक्षौ पूर्वचरणेषु प्राप्तां प्रगतिम् अग्रे नेतुं, अवशिष्ट–विषयेषु सहमतिं स्थापयितुं, च एफ.टी.ए.–समाप्तेः शीघ्रं साधनायां सृजनात्मकरूपेण कार्यं कुर्वतः स्तः। एषः उभयोः देशयोः मध्ये समतोलं, व्यापकं, परस्पर–हितकारी च सन्धिं प्रवर्तयितुं दिशि अन्यः चरणः अस्ति।
उल्लेखनीयं यत् अस्य एफ.टी.ए.–वार्तायाः शुभारम्भः षोडशमार्चे वाणिज्य–औद्योगमन्त्री पीयूषगोयल तथा न्यूजीलैण्डसरकारस्य व्यापारनिवेशमन्त्री टॉडमैक्ले इत्येतयोः मध्ये सम्पन्न–मेलनं जातम् आसीत्।
-----------------
हिन्दुस्थान समाचार / Dheeraj Maithani