भारतन्यूजीलैण्डयोः मध्ये मुक्तव्यापारसन्धिः (एफ़.टी.ए.) चर्चायाः चतुर्थञ्चरणम आरब्धम्, उभयपक्षाभ्यां समावेशीव्यापारसंरचनां प्रति प्रतिबद्धता पुनः उद्घोषिता।
नवदेहली, 03 नवंबरमासः (हि.स.)। भारत–न्यूजीलैण्डयोः मध्ये दूरदर्शिनं समावेशी च व्यापार–संरचनं विकसितुं प्रति उभयपक्षाभ्यां स्वप्रतिबद्धता पुनः उद्घोषिता अस्ति। उभौ देशौ मुक्तव्यापारसंधेः (एफ़.टी.ए.) कृते वार्तायाः चतुर्थं चरणं अद्य ऑकलैण्ड–न्यूजीलैण
भारतन्यूजीलैण्डयोः मध्ये मुक्तव्यापारसन्धिः (एफ़.टी.ए.) चर्चायाः चतुर्थञ्चरणम आरब्धम्, उभयपक्षाभ्यां समावेशीव्यापारसंरचनां प्रति प्रतिबद्धता पुनः उद्घोषिता।


नवदेहली, 03 नवंबरमासः (हि.स.)। भारत–न्यूजीलैण्डयोः मध्ये दूरदर्शिनं समावेशी च व्यापार–संरचनं विकसितुं प्रति उभयपक्षाभ्यां स्वप्रतिबद्धता पुनः उद्घोषिता अस्ति। उभौ देशौ मुक्तव्यापारसंधेः (एफ़.टी.ए.) कृते वार्तायाः चतुर्थं चरणं अद्य ऑकलैण्ड–न्यूजीलैण्डनगरे आरब्धवन्तौ। अस्य चरणस्य चर्चाः वस्तुव्यापारस्य, सेवाव्यापारस्य, मूलनियमस्य च प्रमुखेषु क्षेत्रेषु केन्द्रिताः सन्ति।

वाणिज्य–औद्योगमन्त्रालयस्य अनुसारं, उभयपक्षौ पूर्वचरणेषु प्राप्तां प्रगतिम् अग्रे नेतुं, अवशिष्ट–विषयेषु सहमतिं स्थापयितुं, च एफ.टी.ए.–समाप्तेः शीघ्रं साधनायां सृजनात्मकरूपेण कार्यं कुर्वतः स्तः। एषः उभयोः देशयोः मध्ये समतोलं, व्यापकं, परस्पर–हितकारी च सन्धिं प्रवर्तयितुं दिशि अन्यः चरणः अस्ति।

उल्लेखनीयं यत् अस्य एफ.टी.ए.–वार्तायाः शुभारम्भः षोडशमार्चे वाणिज्य–औद्योगमन्त्री पीयूषगोयल तथा न्यूजीलैण्डसरकारस्य व्यापारनिवेशमन्त्री टॉडमैक्ले इत्येतयोः मध्ये सम्पन्न–मेलनं जातम् आसीत्।

-----------------

हिन्दुस्थान समाचार / Dheeraj Maithani