महिला क्रिकेट विश्वचषके भारतस्य विजये मध्यप्रदेशे उत्सवः,महता प्रमाणेन समाचरणम्
- भारतीयदलस्य विजये उत्साहितः केन्द्रीय कृषि मंत्री शिवराजो, मुख्यमंत्री च अपि अदत्तां शुभकामनाः भोपालम्, 03 नवंबरमासः (हि.स.)। अन्ताराष्ट्रियक्रिकेटपरिषदः एकदिवसीयस्त्रीक्रिकेटविश्वकपे भारतस्य दलं प्रथमवारं विजयी अभवत्। मुम्बईनगरे रविवासरे सम्प
मप्र में जश्न, जमकर हुई आतिशबाजी


भारतीय टीम की जीत पर झूम उठे केन्द्रीय कृषि मंत्री शिवराज


- भारतीयदलस्य विजये उत्साहितः केन्द्रीय कृषि मंत्री शिवराजो, मुख्यमंत्री च अपि अदत्तां शुभकामनाः

भोपालम्, 03 नवंबरमासः (हि.स.)।

अन्ताराष्ट्रियक्रिकेटपरिषदः एकदिवसीयस्त्रीक्रिकेटविश्वकपे भारतस्य दलं प्रथमवारं विजयी अभवत्। मुम्बईनगरे रविवासरे सम्पन्ने अन्तिमस्पर्धायां भारतीयस्त्रीदलेन दक्षिणआफ्रिकादलं द्विपञ्चाशद्भ्यः अधिकैः रनकैः पराजित्य विश्वविजयस्य कीर्तिम्‌ अर्जिता।भारतीयदलेन प्राप्तेऽस्मिन् ऐतिहासिकविजये राजधानीभोपाल, इन्दौरसहितमध्यमप्रदेशस्य अनेकेषु नगरेषु उत्सवः आचरितः। सर्वत्र आतिशबाजीनां प्रकाशः, नर्तनं, हर्षोल्लासः च दृष्टः। भोपालनगरे स्वगृहे केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः अपि उल्लासेन नृत्यं कृतवान्। तेन भारतीयस्त्रीदलं अभिनन्द्य उक्तं यत् “एषः क्षणः गौरवपूर्णः, देशस्य सर्वेषां कृते अविस्मरणीयः भविष्यति।”

मुख्यमन्त्री मोहनयादवः अपि दलं प्रति बधाइः प्रदत्तवान्। सः उक्तवान् यत् “एषा विजयगाथा केवलं क्रीडायाः न, अपि तु राष्ट्रस्य नारीशक्तेः उत्कर्षस्य प्रमाणं अस्ति।”

---

मध्यमप्रदेशस्य गौरवः – छत्तरपुरस्य क्रान्तिगौडः

एषः विजयः मध्यमप्रदेशवासिनां कृते विशेषः गौरवस्य विषयः अभवत्, यतः छत्तरपुरजिलायाः घुवाराग्रामस्य कन्या क्रान्तिगौडः अपि अस्यां विजेतृदल्यां सदस्यत्वं धारयति।

भारतदलेन विजयलाभे जातमात्रे एव ग्रामे आनन्दोल्लासः प्रारब्धः। ग्रामवासिनः ढोल-नगारेण नृत्यं कृत्वा, आतिशबाजीति च कृत्वा, परस्परं मिठायः वितरणेन बधाइः दत्तवन्तः। ग्रामवासिनः अभिव्यक्तवन्तः – “आम्हाकं ग्रामस्य कन्या क्रान्तिः भारतस्य गौरवम्‌ अभवत्। अस्माकं गर्वः अस्याः विजयेन द्विगुणितः जातः।”

प्रातःकाले एव ग्रामे उत्साहपूर्णः वातावरणः आसीत्। ग्रामे विशालया एलईडी-पर्दायां खेलस्य दर्शनं सर्वैः कृतम्। क्रान्तेः चित्रपत्राणि ग्रामे सर्वत्र संस्थापितानि आसन्।

क्रान्तिगौडः त्रयोऽपि ओवर्‌ खेलित्वा केवलं षोडशरत्नानि दत्त्वा दक्षिणआफ्रिकायाः बल्लेबाजान्‌ नियंत्रितवती, यस्य परिणामतः भारतदलेन सुलभं विजयम्‌ अलभत। तस्या माता नीलमगौडः उक्तवती यद् “यदा कन्या प्रस्थानं कृतवती तदा अवदत् – ‘मातः, विश्वकपं जित्वा आगमिष्यामि।’ आज सा वचनं सत्यं कृतवती।”भारतीयस्त्रीदलेन विजयलाभे प्रदेशभरं भोपाल, इन्दौर, उज्जयिनी इत्यादिषु नगरेषु आतिशबाजीः आसीत्। केन्द्रीयमन्त्री शिवराजसिंहचौहानः उल्लासेन उक्तवान् यद् “भारतीयाः बेट्यः केवलं क्रीडायाम्‌ न, अपि तु राष्ट्रस्य गौरवस्य ध्वजवाहिन्यः अभवन्। एषा विजयगाथा भारतस्य इतिहासे स्वर्णाक्षरैः लिखिता भविष्यति। अस्याः प्रमाणं यत् भारतीयाबेट्यः आकाशात् अपि ऊर्ध्वं उत्थातुं शक्नुवन्ति।मुख्यमन्त्री मोहनयादवः अपि दलं प्रति अभिनन्दनानि प्रेषितवान्। तेन सोशलमाध्यमे ‘एक्स्’ इत्यत्र लिखितं यत् “एषा विजयगाथा ऐतिहासिकं क्षणं सूचयति। १९७३ तः आरभ्य स्त्रीविश्वकपस्पर्धायां भारतस्य प्रथमं विजयम्‌ इदम्‌। पूर्वं ऑस्ट्रेलियादलेन सप्तवारं, इंग्लैण्डेन चत्वारः वारं, न्यूजीलैण्डेन एकवारं विश्वकपं जितम्‌। अद्य भारतं प्रथमवारं विश्वविजेता अभवत्। एषः क्षणः समग्रराष्ट्राय आनन्दस्य विषयः अस्ति।तेन अन्ते उक्तं यत् “भारतीयस्त्रीदलं अभिनन्दनीयं। राष्ट्रवासिनः अपि अस्य विजयस्य भागिनः स्युः। अस्माकं बेट्यः विजेता: सन्ति — जयतु भारतम्‌!”

---

हिन्दुस्थान समाचार