Enter your Email Address to subscribe to our newsletters

अजमेरम्, 3 नवंबरमासः (हि.स.)।विश्वप्रसिद्धः अन्ताराष्ट्रियः पुष्करमेला 2025 इदानीं स्वस्य पूर्णे शबाबे वर्तमानः अस्ति। देशान्तरदेशेभ्यः आगतानां पर्यटकानां संमर्देन मेलापकस्य शोभा चतुर्गुणा जाता। पर्यटनविभागेन मेलनिवेशने दिवसभरं नानाविधानि रोमांचकानि सांस्कृतिकानि च कार्यक्रमाणि आयोज्यन्ते। मेलेस्य आरम्भः देशीयविदेशीयपर्यटकानां मध्ये क्रीडितेन क्रिकेटमैचेन अभवत्, यः ‘लगान्’ इति विषयपरिणामेन आयोजितः। विदेशीयदलम् आदौ फलप्राप्तये क्रीडित्वा दशसु षष्ठकेषु 104 धावांकान् कृतवन्तः। प्रत्युत्तररूपेण भारतदलम् षड्भिः ओवरेषु त्रिभिः च गेंदाभिः 105 धावा कृत्वा उत्कृष्टां विजयाम् अलभत।
अस्यां स्पर्धायां स्त्रीपुरुषयोः उभयोः वर्गस्य क्रीडकाः भागं स्वीकृतवन्तः। विदेशीयदले युनाइटेड् किङ्गडम्, नूजीलैण्ड्, जर्मनी, ऑस्ट्रेलिया, फिजी देशेभ्यः आगताः पर्यटकाः आसन्। मैचदर्शनाय बहुसंख्या दर्शकाः उपस्थिताः आसन्, ये चतुर्षु षट्ककेषु च घोषैः तथा तालीप्रहारैः उत्साहं प्रदर्शितवन्तः।
क्रिकेटस्पर्धानन्तरं मेलाक्षेत्रे साफाबन्धनतिलकयोः प्रतियोगिता आयोजिताभवत्, यस्मिन् विदेशीययुगलाः उत्साहेन भागं गृहीतवन्तः। अर्जेन्टीनादेशात् आगतौ पाब्लो-कोस्टा इति दम्पती पञ्चदशसेकण्डेषु एव साफां बध्नित्वा प्रथमं स्थानं प्राप्तवन्तौ। द्वितीयं स्थानं रूसदेशीयौ निकोन्-युगा इत्येतयोः दम्पत्योः प्राप्तम्, तृतीयं तु कनाडादेशीयजो फ्रांसीसीको इत्येतयोः युगले। अस्मिन् प्रतियोगायां अमेरिकाजर्मनीस्पेइनइटलीफ्रान्सदेशेभ्यः दम्पत्योऽपि भागं स्वीकृतवन्तः। विजेतारः युगलाः मंचे सम्मानिताः अभवन्।
तत्पश्चात् मूँछस्पर्धा अपि आयोजिताभवत्, यस्मिन् राजस्थानदेशस्य तथा देशस्य विविधान्यतः आगताः त्रयस्त्रिंशत् प्रतिभागिनः भागं स्वीकृतवन्तः। अस्मिन् प्रतियोगायां मारवाडमेवाडप्रदेशयोः प्रतियोगिनां प्रमुख्यं दृश्यताम् आगतम्। बैंकरेल्वेनर्सिङ्गपीटीआईशिक्षकादिषु व्यवसायेषु संलग्नाः व्यक्तयः अपि स्वानां विशेषमूँछानां प्रदर्शनं कृतवन्तः।
पालीनगरस्य पीटीआईशिक्षकः विक्रमसिंह इति श्मश्रूणां विशिष्टशैलीना सर्वेषां मनः आकर्षितवान्। रेल्वेसेवकः मोहनसिंहरावत इत्याख्यः उक्तवान् यत् सः 1990 तः एव स्वमूँछदाढी च संरक्षति। सः 2005 वर्षात् पुष्करमेलनां श्मश्रूप्रतियोगासु भागं गृह्णाति इति।
अद्य सायं पुष्करसरोवरे महाआरतीनाम भव्यं आयोजनं भविष्यति, यस्मिन् सवा लक्षदीपकाः प्रज्वलिष्यन्ति। ततः परं मेलाक्षेत्रे ‘बॉलीवुड् नाइट्’ नाम आयोजनं भविष्यति, यत्र विख्यातौ गायकौ रूपकुमारराठौड्-सोनालीराठौड् इत्येतौ स्वरसंगीतयोः प्रवाहं वक्ष्यतः। विदेशीयाः अतिथयः राजस्थानस्य रंगरूपं, साफासंस्कृतिं, लोकनृत्यं च दृष्ट्वा एतत् अनुभवम् अविस्मरणीयम् इति अभिप्रेतवन्तः।
---------------
हिन्दुस्थान समाचार