Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, 3 नवंबरमासः (हि.स.)। ब्रिटेनस्य राजधानी लन्दनम् पुनः एकवारं विश्व–पर्यटनजगतः केन्द्ररूपेण प्रतिष्ठां प्राप्स्यति। आगामिनि वर्षे २०२५ तमे नवम्बरमासस्य चतुर्थात् षष्ठीपर्यन्तं तिथिषु एक्सेल्–लन्दन इत्यस्मिन् प्रतिष्ठिते वर्ल्ड् ट्रैवेल् मार्केट् २०२५ (डब्ल्यूटीएम्) इत्यस्मिन् वैश्विके पर्यटन–महोत्सवे उत्तर–प्रदेश–पर्यटन–विभागः स्वस्य सशक्तां उपस्थितिं दर्शयिष्यति।
विश्वस्य पर्यटन–विशेषज्ञाः, निवेशकाः, नीतिनिर्मातारश्च यत्र एकत्र भविष्यन्ति, तस्मिन् विशालमञ्चे उत्तरप्रदेशः स्वस्य विविधपर्यटनस्थलान्, सांस्कृतिकविरासतं, अवसरांश्च अन्तरराष्ट्रियपटले प्रस्तुतं करिष्यति — इति उत्तरप्रदेशस्य पर्यटनसंस्कृतिमन्त्री जयवीरसिंहः महोदयेन सोमवासरे उक्तम्।
मन्त्रिणा निगदितम्— “वर्ल्ड् ट्रैवेल् मार्केट् लन्दन इत्यस्मिन् अवसरस्य अन्तर्गतं उत्तर–प्रदेश–पर्यटनस्य मण्डपे भारतस्य ‘इत्र–नगरी’ कन्नौज, स्पिरिचुअल् ट्रायङ्गल् (प्रयागराज–अयोध्या–काशी), यूनेस्को–विश्वधरोहरस्थलरूपेण प्रसिद्धं ताजमहलम् (विश्वस्य सप्त–आश्चर्येषु एकम्), बौद्धपर्यटनवृत्तम्, अयोध्यायां श्रीराममन्दिरम् तथा राज्यस्य अन्ये प्रमुख–पर्यटन–स्थलाः प्रदर्श्यन्ते।”
वैश्विक–पर्यटन–मानचित्रे निखरिष्यति उत्तर–प्रदेशः
पर्यटन–मन्त्री जयवीर–सिंह महोदयः उक्तवान्— “डब्ल्यूटीएम् त्रिदिनात्मकः वैश्विकः आयोजनः अस्ति, यः पर्यटन–उद्योगस्य विशेषज्ञान्, बी२बी–सभाः, सगभागिता–अवसरान्, नूतन–आविष्कारान्, युवा–व्यावसायिकान् च एकत्र करोति। अस्मिन् मञ्चे पर्यटन–प्रोत्साहन–संबद्धाः विविधाः क्रियाकलापाः अपि आयोज्यन्ते, येन उत्तर–प्रदेशः वैश्विक–पर्यटन–मानचित्रे श्रेष्ठं बहुमुखं च पर्यटन–गन्तव्यं रूपेण प्रतिष्ठां लप्स्यते।”*
आध्यात्मिक–त्रिकोणं च ताजमहलः
लन्दने आयोज्यमाने वर्ल्ड् ट्रैवेल् मार्केट् २०२५ इत्यस्मिन् उत्तर–प्रदेश–पर्यटनं स्वस्य समृद्धं सांस्कृतिक–आध्यात्मिकं च वैभवं जगतः सम्मुखं प्रदर्शयिष्यति। तत्र राज्यस्य पर्यटन–मण्डपस्य विशेष–आकर्षणं “कन्नौजस्य इत्र–विरासत्” च शिल्प–कौशलं च भविष्यतः।
राज्यस्य स्पिरिचुअल् ट्रायङ्गल्— प्रयागराज, अयोध्या, काशी—एते धार्मिक–गन्तव्यरूपेण प्रस्तुत्यन्ते। यूनेस्को–विश्व–धरोहर–स्थलम्, विश्वस्य सप्त–आश्चर्येषु एकं ताजमहलम् अपि अस्मिन् अन्तरराष्ट्रीय–मञ्चे प्रदर्श्यते।
उत्तर–प्रदेशतः प्रारभ्यते ‘बोधि–यात्रा’
उत्तर–प्रदेशे भगवान्–बुद्धस्य जीवन–उपदेशसंबद्धानि षट् पवित्रस्थलानि सारनाथः, कुशीनगरम्, संकिसा, कपिलवस्तु, कौशाम्बी, तथा श्रावस्ती— सन्ति। एते तीर्थ–स्थलाः राज्यं “बुद्ध–भूमि” इति गौरवे प्रतिष्ठयन्ति।
एतानि पवित्र–स्थानानि संयोजयन् बौद्ध–वृत्तम् अन्तरराष्ट्रीय–पर्यटकानां कृते ‘बोधि–यात्रा’ इति मार्गं प्रसारयति। बौद्ध–देशेभ्यः प्रति वर्षं सहस्रशः पर्यटकाः अत्र आगच्छन्ति। वर्ल्ड् ट्रैवेल् मार्केट् २०२५ इत्यस्मिन् भगवान्–बुद्ध–संबद्ध–गन्तव्याः विशेषरूपेण प्रदर्श्यन्ते।
अयोध्या–काशी–मथुरायाः अपि प्रदर्शनम्
उत्तरप्रदेशपर्यटनमण्डपे अयोध्याश्रीराममन्दिरम्, श्रीकाशीविश्वनाथमन्दिरम्, मथुराश्रीकृष्णजन्मभूमि–मन्दिरम् च सहितं अन्ये प्रमुखपर्यटनस्थलाः अपि भव्यरूपेण प्रदर्श्यन्ते। एवं वर्ल्ड् ट्रैवेल् मार्केट्–मञ्चेन उत्तरप्रदेशपर्यटनं आध्यात्मिकता, संस्कृतिः, विरासतं, नवोन्मेषं च वैश्विक–पटलपरं गौरवेन प्रस्तुतं करिष्यति।
-------------
हिन्दुस्थान समाचार / Dheeraj Maithani