Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, 3 नवंबरमासः (हि.स.)। शताब्दी–वर्षस्य अवसरं निमित्तं राष्ट्रीय–स्वयंसेवक–संघ–लखनऊ–विभागेन राजधानी–लखनऊ–नगरमध्ये ५ नवम्बरमासे “कौमुदी–घोष–संचलनं” आयोज्यताम्। अस्मिन् संचलने सम्मिलिताः सर्वे स्वयंसेवकाः किञ्चित् वाद्ययंत्रं वाद्यित्वा संचलने भागं गृह्णन्ति। कौमुदी–संचलनस्य विशेषता अतीव महत्वपूर्णा — एषः सर्वदा रात्रौ एव आयोज्यते।
लखनऊ–विभागस्य विभागकार्यवाह- अमितेशमहाशयेन सोमवासरे अवदितम् — “प्रकाश–पर्व–कार्तिकपूर्णिमा–अवसरयोः ५ नवम्बरमासे लखनऊमहानगरस्य कौमुदीघोषसंचलनं निश्चितम्। संचलनस्य प्रारम्भः लालबागे स्थितं गुरूद्वारा ‘श्री–गुरु–सिंह–सभा’ पुरतः नगरनिगमपार्कात् भविष्यति। रात्रे ८ वाद्ययंत्र–वादने स्वयंसेवकाः आमन्त्रिताः।
शृंग–तथा वेणु–वादनं कर्तुं स्वयंसेवकः भूप्, मीरा, तिलंग, शिवरञ्जनी, जन्मभूमि–वाद्य–तथा ध्वजारोपणं वादितुं जानाति। शङ्खे स्वयंसेवकः किरण, उदय, श्रीराम्, गायत्री–तथा ध्वजावतरणं वादितुं योग्यः। आनक्–तथा तालवाद्यवादकः उपरोक्तं सर्वं वादितुं सक्षमः भवेत्।” अमितेशमहाशयेन उच्यते — विजयादशमी–अवसराय लखनऊविभागे ४००–अधिकबस्तिषु पथसंचलनकार्यक्रमाः सम्पन्नाः। अस्मिन् संचलने महती संख्या–स्वयंसेवकानां सहभागिता दृष्टा।
------------
हिन्दुस्थान समाचार / अंशु गुप्ता