इंदौरम् - मंत्री निर्मला भूरिया अद्य सांवेरे आयोजितेषु विभिन्न कार्यक्रमेषु सम्मेलिष्यते
इंदौरम्, 03 नवंबरमासः (हि.स.)।मध्यप्रदेशराज्यस्य महिला एवं बालविकासमन्त्री निर्मला भूरिया अद्य सोमवासरे इन्दौरजिलस्य सांवेरप्रदेशे प्रवासं करिष्यन्ति। तत्र निवसन्ती सा विविधेषु कार्यक्रमेषु सहभागिनी भविष्यति तथा क्षेत्रे निर्मीयमाणानां पञ्चविंशतिः
निर्मला भूरिया (फाइल फोटो)


इंदौरम्, 03 नवंबरमासः (हि.स.)।मध्यप्रदेशराज्यस्य महिला एवं बालविकासमन्त्री निर्मला भूरिया अद्य सोमवासरे इन्दौरजिलस्य सांवेरप्रदेशे प्रवासं करिष्यन्ति। तत्र निवसन्ती सा विविधेषु कार्यक्रमेषु सहभागिनी भविष्यति तथा क्षेत्रे निर्मीयमाणानां पञ्चविंशतिः नूतनानां आङ्गनवाडीकेन्द्राणां भूमिपूजनं करिष्यति।

नियतकार्यक्रमानुसारं मन्त्री निर्मला भूरिया प्रातः एकादशवादने पञ्चदशमिनिटे च सांवेरं प्राप्स्यति तथा अत्राङ्कितपरिसरे आयोज्यमाने महिला-सम्मेलने सहभागिता करिष्यति। सा सांवेरक्षेत्रे निर्मीयमाणानां पञ्चविंशतिः नूतनानां आङ्गनवाडीकेन्द्राणां भूमिपूजनं अपि करिष्यति। ततः परं मन्त्री निर्मला भूरिया नवशृङ्गारितस्य सांवेर-उपडाकगृहस्य लोकार्पणं करिष्यति।

एतेन सहा सा एकादश बालिकाभ्यः सुकन्या-समृद्धि-खातस्य पास्बुक-वितरणं करिष्यति, पञ्च सम्पूर्ण-सुकन्या-ग्रामान् उद्घोषयिष्यति, तेषां सरपञ्चं शाखा-डाकपालं च सम्मानयिष्यति च।

मन्त्री निर्मला भूरिया प्रधानमंत्री-जीवन-ज्योति-बीमा-योजनायाः हितग्रहिण्याः स्वर्गीयकविता-बायाः मृत्युपरं तस्याः नामनिर्दिष्टाय विनोदाय ग्रामहरियाखेड़ी-सांवेर-निवासिने द्विलक्ष-रूप्यकाणां हितलाभराशिं चेकद्वारा प्रदास्यति। अस्मिन् अवसरि स्थानीयविधायकः जलसंसाधनमन्त्री च तुलसीराम-सीवनं विशेषरूपेण उपस्थितः भविष्यति।

हिन्दुस्थान समाचार