Enter your Email Address to subscribe to our newsletters

पाटलिपुत्रम्, 03 नवम्बरमासः (हि.स.)। केंद्रीयमन्त्री नितिनगडकरी सोमवासरे बिहारराज्ये भोजपुर-जनपदे तरारी-विधानसभा–क्षेत्रे आयोजितां जनसभां सम्बोधित्य तत्रवासिभ्यः राजग्–प्रत्याशीं विशालप्रशान्तं समर्थनार्थं याचितवान्।
सिकरहटा ग्रामे आयोजिता–जनसभा–सभा मध्ये सम्बोधितः सः अवदत् यत् प्रधानमन्त्रिणा नरेन्द्रमोदी श्रीमान् नेतृत्वे देशे अभूतपूर्वविकासकर्माणि सम्पादितानि सन्ति, अधुना च बिहारराज्येऽपि आधारभूत-संरचनां नवानि चरमारोहे स्थापनीयानि। गडकरी महोदयेन उक्तम् यत् सन् २०१४ तमे प्रधानमन्त्रिणा तं कुर्वाहार्यम् आत्मार्पितम् — ततः आरभ्य सर्वदेशे मार्गाणां सेतुषु च जालं स्थाप्यते स्म। सः अवदत् यत् बिहारप्रदेशे विकासपरियोजनासु कार्यं क्रियते च, एवम् आगामीसमये अपि क्रियतेयम्।
सः अत्र आराधनं कृतवान् यत् तरारी–जनाः विशाल–प्रशान्तं निर्वाच्य प्रेषयन्तु, ततः तस्य उत्तरदायित्वम् अस्ति यत् अत्रैव विकासकार्याणि सः स्वयमेव आयोजयिष्यति। सः जनान् आश्वासयामास — भवतः विशालं प्रशान्तं चयनयित्वा प्रेषयन्तु, अनन्तरं भवतः कर्मे मम उपरि समर्पयताम्, कृत्यं निश्चयेन सम्पूर्तिः भविष्यति।जनसभामध्ये विशालप्रशान्तेन सोन-एक्सप्रेसवे-पथस्य निर्माणाय याचना प्रस्तुता आसीत्; सः उक्तवान् यत् अस्य परियोजनाया परिणामे भोजपुर–बक्सर–रोहतास–केमूर् इति चतुर्षु जनपदेषु प्रत्यक्षलाभः स्यात्। गडकरी महोदयेन तस्य याचने सकारात्मकदृष्टिः प्रदर्श्यताम्, समभाषत— सर्वेषु चतुर्षु जनपदेषु अवश्यमेव ध्यानं प्रदास्येते।
स्वभाषणे गडकरी अपि अवदत् यत् केन्द्रसर्वकारेण गङ्गायाः मार्गे स्वीकृतिः दत्ताऽस्ति, यस्य कारणात् क्षेत्रे रोजगारवृद्धिः व्यापारलाभश्च भविष्यति। सः उक्तवान् यत् अधुना भारवाहकः— इथेनाल् तथा सी.एन.जी. इति द्विविध-इन्धनयोजनेषु चलितुम् योग्यः संरचना विकसितः भविष्यति, यस्मात् कृषकाणां सहायता भविष्यति तथा तेषां लाभः अपि वर्धिष्यति।जनसभायाः अन्ते सः उद्घोषितवान् — “भवतः विशालं प्रशान्तं विजयी भवयत” इति निर्देशं ददात्। तेन कथितं यत् तेन विजयीभवन् इति सन्निकर्षे अञ्जे-गञ्जे-पञ्जे इति कोऽपि दोषः नास्ति इत्यादि भाष्ये समापतितम्।
हिन्दुस्थान समाचार / Dheeraj Maithani