Enter your Email Address to subscribe to our newsletters

नैनीतालम्, 3 नवंबरमासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मुः इति नैनीतालजनपदे नवम्बरमासस्य तृतीयचतुर्थदिने (3–4 नवम्बर 2025) नियोजितभ्रमणप्रवासं प्रति दृष्ट्वा, जिला-प्रशासनं, पुलिस-विभागश्च, कैंचीधाममन्दिरसमितिश्च सुरक्षा-व्यवस्थायाः काठिन्यं सम्यक् व्यवस्थितवन्तः।
राष्ट्रपतिः कार्यक्रमं प्रति दृष्ट्वा, कैंचीधाममन्दिरे नवम्बरचतुर्थदिने द्वादशवादनं यावत् सामान्यश्रद्धालवः दर्शनं कर्तुं न शक्नुवन्ति।
मन्दिरस्य प्रबन्धकः प्रदीपः साह इत्याख्यः उक्तवान्— “नवम्बरचतुर्थदिने राष्ट्रपत्या आगमनं कारणीकृत्य, द्वादशवादनं यावत् श्रद्धालवः मन्दिरदर्शनं न कर्तुं शक्नुवन्ति। द्वादशवादनानन्तरं एव श्रद्धालवः मन्दिरे प्रवेशं कर्तुं शक्नुवन्ति।”
ते उक्तवन्तः यत् मन्दिरसमित्या एषः निर्णयः सुरक्षा, यातायातसुविधा च, श्रद्धालूनां सुगम्यतायाश्च विचारं कृत्वा गृहीतः। तेन श्रद्धालूनां प्रति आग्रहः कृतः यत् ते प्रशासनस्य सुरक्षा-कर्मचारिणां च निर्देशान् पालनं कुर्वन्तु तथा निर्दिष्टकालात् परं दर्शनार्थं आगच्छन्तु।
नैनीताल-पुलिस-विभागः अपि श्रद्धालूनां प्रति आह्वानं कृतवान् यत्, कस्यचित् असुविधायाः परिहारार्थं, यात्रायाः योजना समयानुसारं कुर्वन्तु।
विशेषरूपेण उक्तं यत् द्रौपदीमुर्मु कैंचीधाममन्दिरं प्रति आगच्छन्ती भारतस्य प्रथम-राष्ट्रपतिः भविष्यन्ति। तस्मात् पूर्वं 2024 तमे वर्षे, मेमासस्य त्रिंशतितमे दिने, तदा उपराष्ट्रपतिः जगदीपः धनखड् नामकः अत्र आगत्य दर्शनं कृत्वा आशीर्वादं प्राप्य, कैंचीधामदर्शनं कृतवान् देशस्य प्रथम-उपराष्ट्रपतिः आसीत्।
---------------
हिन्दुस्थान समाचार