प्रधानमन्त्रिणा नरेन्द्रमोदिना विश्वचैम्पियनभारतीयमहिलाक्रिकेटसमूहाय कृतम् अभिनन्दनम्, उक्तम् – एषः विजयः सर्वभारतीयानां गर्वस्य क्षणः
नवदेहली, 03 नवम्बरमासः (हि.स.)।भारतीयमहिलाक्रिकेटदलम् ५२ वर्षाणां दीर्घप्रतीक्षायाः अनन्तरं इतिहासं रचयामास। नवीमुम्बईस्थे डी.वाई. पाटिल क्रीडाङ्गणे सम्पन्ने अन्तिममुकाबले हरमनप्रीतकौरस्य नेतृत्वे भारतदलेन दक्षिणआफ्रिकां ५२ रनैः पराजित्य प्रथमम् आई
महिला टीम की ऐतिहासिक जीत पर प्रधानमंत्री मोदी ने दी बधाई


भारतीय महिला टीम बनी विश्व चैंपियन


नवदेहली, 03 नवम्बरमासः (हि.स.)।भारतीयमहिलाक्रिकेटदलम् ५२ वर्षाणां दीर्घप्रतीक्षायाः अनन्तरं इतिहासं रचयामास। नवीमुम्बईस्थे डी.वाई. पाटिल क्रीडाङ्गणे सम्पन्ने अन्तिममुकाबले हरमनप्रीतकौरस्य नेतृत्वे भारतदलेन दक्षिणआफ्रिकां ५२ रनैः पराजित्य प्रथमम् आईसीसी महिला एकदिवसीय विश्वकपं विजितम्। अस्य ऐतिहासिकविजयायाः अनन्तरं सर्वत्र हर्षोल्लासः व्याप्यते। प्रधानमन्त्रिणा नरेन्द्रमोदिना, गृहमन्त्रिणा अमितशाहेन, अनेकानां मुख्यमन्त्रिणां नेतॄणां च दलाय अभिनन्दनानि दत्तानि।

प्रधानमन्त्रीमोदी उक्तवान् - एषः ऐतिहासिकविजयः नूतनसन्तत्यः प्रेरणास्रोतः भविष्यति।

प्रधानमन्त्री नरेन्द्रमोदिना ‘एक्स्’ नामक सामाजिकमाध्यमे लिखितम्

यत् आईसीसी महिला क्रिकेट विश्वकपस्य २०२५ अन्तिममुकाबले भारतीयदलेन अद्भुतं प्रदर्शनं कृतम्। तेषां कौशलम्, आत्मविश्वासः च विस्मयकारिणौ स्तः। समग्रे प्रतियोगिताकाले दलेन असाधारणसङ्गठनभावः दृढताऽपि प्रदर्शिता। अस्माकं वीराङ्गनाभ्यः हार्दिकबधाई। एषः ऐतिहासिकविजयः भाविष्यानां क्रीडारतां बालिकानां प्रेरणास्रोतं भविष्यति।”

अमितशाहः, योगी, धामी च प्रकटितः गर्वक्षणः

गृहमन्त्री अमितशाहः, योगी आदित्यनाथः, पुष्करसिंहधामी च – अभिनन्दनानि दत्तवन्तः

गृहमन्त्री अमितशाहः उक्तवान् — “विश्वविजेता टीमइण्डियायै प्रणामः! एषः राष्ट्रस्य गर्वः, यदा अस्माकं कन्याभ्यः आईसीसी महिला विश्वकपः २०२५ विजितः। भवत्यानां प्रतिभया लाखानां कन्यानां प्रेरणायाः मार्गः उद्घाटितः।”

उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः अवदत् — “ऐतिहासिकविजयः! विश्वविजेता भारतीयमहिलाक्रिकेटटीमायाः हार्दिक अभिनन्दनम्। सम्पूर्णदेशाय बधाई। यूयं राष्ट्रस्य गौरवः। भारतमातरं वन्दे।”

उत्तराखण्डमुख्यमन्त्री पुष्करसिंहधामी अवदत् — “विश्वविजेता भारतस्य पुत्रीभ्यः अथकपरिश्रमेण, समर्पणेन, आत्मविश्वासेन च देशस्य मानं वर्धितम्। अस्माकं सर्वेषां हृदयेषु गर्वः उत्पन्नः।”

गुजरातमुख्यमन्त्री भूपेन्द्रपटेलः अपि ‘विमेन इन ब्लू’ इत्यसां प्रशंसा कृतवान्

सः लिखितवान् यत् “भारतीयक्रिकेटस्य एषः अप्रतिमक्षणः। महिला विश्वकप २०२५ ट्रॉफी गृहं नीत्वा अस्माकं अद्भुताः ‘विमेन इन ब्लू’ सर्वान् गौरवान्विताः कृतवन्ति। एषा विजयः तासां सर्वासां बालिकानां प्रेरणास्रोतं या महान् स्वप्नं द्रष्टुं साहसम् उपनयति।”

भारतस्य ऐतिहासिकप्रदर्शनम् – ५२ वर्षाणां प्रतिक्षायाः अन्तः विजयः

भारतदलेन प्रथमं क्रीडायां ५० ओवरेषु सप्तविकटानां नष्टे २९८ रनः कृतः। प्रत्युत्तररूपेण दक्षिणआफ्रिकादलम् ४५.३ ओवरेषु २४६ रनैः एव सीमितम्। दीप्तिशर्मया ५ विकटाः प्राप्ताः, शेफालीवर्मया २ विकटाः। यद्यपि दक्षिणआफ्रिकायाः नायिका लौरावोल्वार्ड् १०१ धावनानि कृतवती, तथापि तस्याः परिश्रमः व्यर्थः अभवत्।

महिलाविश्वकपस्य आरम्भः १९७३ तमे वर्षे जातः, किन्तु २०२५ तमे वर्षे भारतस्य प्रथमविजयः जातः। एषा विजयः केवलं क्रीडाजगतः न, अपितु समस्तराष्ट्रस्य गर्वस्य प्रतीकः जातः। सर्वत्र उत्सवभावः व्याप्यते, एषा विजयः अब नूतनपीढ्याः प्रेरणारूपेण प्रतिष्ठिता।

---------------------

हिन्दुस्थान समाचार