प्रधानमन्त्री नरेन्द्रमोदिना अद्य करिष्यति उभरते-विज्ञान-प्रौद्योगिकी-नवाचार-सम्मेलनस्य उद्घाटनम्
नवदेहली, 03 नवम्बरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदिः अद्य प्रातः सुमारे ९:३० वदने भारतमण्डपं, नवदिल्ली इत्यस्मिन् स्थले त्रिदिनात्मकस्य “उभरते विज्ञान एवं प्रौद्योगिकी नवाचार सम्मेलन” (ईएसटीआईसी) इत्यस्य उद्घाटनं करिष्यति। उद्घाटनसमये सः सभास
e2171780c86f00fccd6658826ad245ee_1249816392.jpg


नवदेहली, 03 नवम्बरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदिः अद्य प्रातः सुमारे ९:३० वदने भारतमण्डपं, नवदिल्ली इत्यस्मिन् स्थले त्रिदिनात्मकस्य “उभरते विज्ञान एवं प्रौद्योगिकी नवाचार सम्मेलन” (ईएसटीआईसी) इत्यस्य उद्घाटनं करिष्यति। उद्घाटनसमये सः सभासद्भ्यः सम्बोधनं दास्यति। एतस्य कार्यक्रमस्य सूचना भारतीयजनतापक्षेण अपि तस्य ‘एक्स्’ सामाजिकमाध्यमे प्रकाशिताभवत्।

आधिकारिकविज्ञप्त्या अनुसारं प्रधानमन्त्रिणा देशे अनुसंधान-विकास पारिस्थितिकीसंरचनायाः संवर्धनार्थं “आर.डी.आई. योजना-निधिः” नामकः एकलक्षकोटिरूप्यकाणां कोषः आरम्भः करिष्यते। अस्य योजना-कोषस्य मुख्यलक्ष्यं देशे निजीक्षेत्रद्वारा सञ्चालित अनुसंधान-विकाससंरचनायाः प्रवर्धनं करणे अस्ति।

एषः सम्मेलनः ५ नवम्बर पर्यन्तं प्रचलिष्यति। अस्मिन् शिक्षाक्षेत्रस्य, अनुसंधानसंस्थानानां, उद्योगजगतः, शासनस्य च त्रिसहस्रातिरिक्ताः प्रतिभागिनः सहभागी भविष्यन्ति। तत्र नोबेलपुरस्कारविजेतारः, प्रख्यातवैज्ञानिकाः, नवप्रवर्तकाः, नीतिनिर्मातारश्च अपि भागं ग्रहीष्यन्ति।

विचारमन्थनं ११ प्रमुखविषयक्षेत्रेषु केन्द्रितं भविष्यति, यस्मिन् उन्नतसामग्री एवं विनिर्माण, कृत्रिमबुद्धिमत्ता (AI), जैवविनिर्माण, समुद्रीअर्थव्यवस्था, डिजिटलसंवाद एवं दूरसञ्चार, इलेक्ट्रॉनिक्स तथा अर्धचालकविनिर्माण, कृषि-प्रौद्योगिक्यः, ऊर्जा, पर्यावरण एवं जलवायुपरिवर्तन, स्वास्थ्य एवं चिकित्साप्रौद्योगिकी, क्वान्टम्-विज्ञान एवं प्रौद्योगिकी, अन्तरिक्षप्रौद्योगिकी।

एतत् उभरते विज्ञान एवं प्रौद्योगिकी नवाचार सम्मेलनं भारतीयविज्ञान-प्रौद्योगिकीपारिस्थितिकं सुदृढं कर्तुं वैज्ञानिकानाम्, उद्योगक्षेत्रस्य, नवयुवप्रवर्तकानां च मध्ये सहकार्यस्य मंचं दास्यति। तत्र प्रमुखवैज्ञानिकैः व्याख्यानानि, पैनलचर्चाः, प्रस्तुतीकरणानि च भविष्यन्ति। एवं प्रधानमन्त्रिणः उद्घाटनम् देशस्य “विज्ञानात् आत्मनिर्भरता” लक्ष्यं प्रति महत्त्वपूर्णः उपक्रमः भवति।

---------------

हिन्दुस्थान समाचार