प्रधानमन्त्री नरेन्द्रमोदी अद्य बिहारराज्ये करिष्यति निर्वाचनप्रचारम्, द्वयोः स्थलेषु भविष्यतः महासभाः
नवदेहली, 03 नवम्बरमासः (हि.स.)।भारतीयजनतापक्षस्य (भा.ज.पा.) शीर्षनेता, प्रखरवक्ता, सर्वाधिकजनप्रियप्रचारकश्च प्रधानमन्त्री नरेन्द्रमोदिः बिहारविधानसभानिर्वाचनस्य परिप्रेक्ष्ये अद्य पुनः द्वे महती सभे कर्तुं गच्छति। एकदिवसीय यात्रायाम् आगच्छन् प्रधा
c7e5941be956fb17ea2641f61f8b6def_2142136700.jpg


नवदेहली, 03 नवम्बरमासः (हि.स.)।भारतीयजनतापक्षस्य (भा.ज.पा.) शीर्षनेता, प्रखरवक्ता, सर्वाधिकजनप्रियप्रचारकश्च प्रधानमन्त्री नरेन्द्रमोदिः बिहारविधानसभानिर्वाचनस्य परिप्रेक्ष्ये अद्य पुनः द्वे महती सभे कर्तुं गच्छति। एकदिवसीय यात्रायाम् आगच्छन् प्रधानमन्त्री बिहारस्य द्वयोः जनपदयोः द्वे विशालचुनावीसभे करिष्यन्ति। भा.ज.पा. इत्यस्य ‘एक्स्’ सामाजिकमाध्यमे प्रधानमन्त्रिणः अद्यतनबिहारयात्रायाः कार्यक्रमः प्रकाशितः अस्ति।

भा.ज.पा. इत्यस्य एक्स्-हैंडल अनुसारं, प्रधानमन्त्री मोदी मध्यान्हे द्वादशात् पौने द्वाभ्यां समये (१:४५) सहरसा जनपदे जनसभां सम्बोधयिष्यन्ति। ततः परं सः कटिहारं गमिष्यति। प्रधानमन्त्राः मध्यान्हे साढ़े त्रयः वदने (३:३०) हथिया दियार ग्रामे भा.ज.पा.-नीत राष्ट्रीयजनतान्त्रिकगठबन्धनस्य प्रत्याशिनां समर्थनार्थं जनसभां करिष्यन्ति। भा.ज.पा.नेता मोदी बिहारसभासु निरन्तरं महागठबन्धनस्य द्वयोः प्रमुखयोः दलयोः— कांग्रेसस्य तथा राष्ट्रीयजनतादलस्य (राजद)— तीव्रं आलोचनां कुर्वन्ति।

तेन गतदिने बिहारजनसभायां उक्तम् यत् “अत्र जंगलराजस्य युवराजः अस्ति। तस्य मतिः यत् कांग्रेसयुवराजस्य पदयात्रया एव सः ‘पदातिकृतः’ इति। चिन्तयत— जंगलराजयुवराजः पदातिकृतः च, किन्तु मुख्यमन्त्रिपदस्य नाम्ना अपि कांग्रेसस्य अनुमोदनं न प्राप्तम्। ततः परं राजददलेन अपि कांग्रेसपक्षाय ‘पाठः’ दातुं निश्चयः कृतः, येन बिहारकांग्रेसाध्यक्षस्य विपक्षे स्वप्रत्याशी प्रस्तुतः। अधुना एते उभौ दलौ परस्परं ‘केशान् नोचयन्ति’।”

प्रधानमन्त्री मोदी अवदत्— “बिहारजनतानां अंकगणिते अपि प्रावीण्यं, सामान्यज्ञानं च अतुलनीयम्। एते चाराघोटकस्य अपराधिनः मन्यन्ते यत् बिहारजनता मोषितुं शक्या इति, किन्तु बिहारजनताः एषां रगरगं सत्यं जानाति। तुष्टिकरणनीतिः तेषां दृढा, येन राजद-कांग्रेसदलौ बिहारस्य अस्मितां नाशयितुम् उद्युक्तौ स्तः। एते जनाः बिहारप्रदेशे घुस्पैठिनां समर्थनार्थं यात्राः कुर्वन्ति।”

---------------

हिन्दुस्थान समाचार