Enter your Email Address to subscribe to our newsletters

कटिहारः, 03 अक्टूबरमासः (हि.स.)। बिहारे विधानसभानिर्वाचनस्य उष्णतायां मध्ये जनसभानाम् अनवरतं प्रवाहः दृश्यते। सत्तारूढः राष्ट्रियजनतान्त्रिकगठबन्धनः (राजग) विपक्षी-महागठबन्धनस्य च नेता जनानां प्रति समर्थनयाचनाṃ कुर्वन्ति। तस्य एव क्रमस्य अन्तर्गते सोमवासरे प्रधानमन्त्री नरेन्द्रमोदी कटिहारनगरे एकां निर्वाचनजनसभां सम्बोधितवान्, जनान् च राजग-प्रत्याशिनां पक्षे मतदानाय आहूतवान्।
प्रधानमन्त्री मोदी अवदत् यत् — “बिहारस्य जनता राजनीति-परिज्ञाता अस्ति, यत् उक्तं भवति ततः अपि अधिकं अर्थं बुभुत्सति।” सः राजद-काँग्रेसयोः पोस्टरान् निर्दिश्य उक्तवान् यल्लालूयादवः वर्षाणि बहूनि बिहारस्य मुख्यमन्त्रित्वं कृतवान्, किन्तु तस्याः चित्राणि फलकाल्लुप्तानि वा लघुतराणि दृष्टानि, ये दूरबीनदृष्ट्या अपि न दृश्यन्ते।”
प्रधानमन्त्री अवदत् — “काँग्रेसनामदारः ‘छठमहापर्वं’ नाटकं इति उक्तवान्, येन बिहारेषु जनाः राजद्-पक्षे क्रुद्धा भवन्तु, तं च पराजयाय नियोजयन्तु।” प्रधानमन्त्री मोदीमहोदयः ‘मुख्यमन्त्री महिलारोजगारयोजना’ इति नीतिं प्रशंसितवान्। उक्तवान् — “अस्याः योजनायाः अन्तर्गते बिहारस्य भगिनीनां खातेषु दश-दश-सहस्र-रूप्यकाणि आगच्छन्ति, अद्यावत् १.४० कोट्यधिकानां भगिनीनां खातेषु धनं प्राप्तम्।”
प्रधानमन्त्री अवदत् — “द्विचक्र-इञ्जन-राजग-सरकारस्य महद् लाभः अस्ति। लाभः एषः यत् दिल्ली-पटना-उद्गतं एकैकं रूप्यकं अपि अधुना प्रत्यक्षं भवन्तं प्रति आगच्छति। कोऽपि चौरः लुटकः तं हर्तुं न शक्नोति। बिहारे युवकः बिहारे एव कर्म कुर्यात्, बिहारस्य नाम उन्नमयतु — एषः अस्माकं संकल्पः। भवन्तः राजगं प्रति यत् एकं मतं दास्यन्ति, तत् अस्माकं संकल्पसिद्धये कारणं भविष्यति।” प्रधानमन्त्री अनधिकृतप्रवेशिनः उद्दिश्य तीक्ष्णस्वरेण उक्तवान् — “देशस्य सम्पदां प्रति केवलं भारतनागरिकाणां एव अधिकारः, न तु अन्येषां। सर्वाः सुविधाः भारतजनानां एव प्राप्याः, न तु घुस्पैठिभ्यः। ते संसाधनानि न हरिष्यन्ति — एतत् न वयम् अनुमन्यामहे। दुर्भाग्यं यत् राजद्-काँग्रेसौ अनधिकृतप्रवेशिभ्यः पक्षे स्थितौ स्तः।”
प्रधानमन्त्री मोदी सभास्थाने उपस्थितान् सीमांचलप्रदेशस्य सर्वान् राजग-प्रत्याशिनः विजयानुग्रहेण समर्थयितुं आवाहनं कृतवान्। उक्तवान् यद् “आगामिकाले बिहारः पलायनस्य न, अपि तु प्रगतेः रूपेण प्रसिद्धः भविष्यति। बिहारस्य युवा बिहारे एव कार्यं करिष्यति।” सः युवानं प्रति आह्वानं कृतवान् — “सुशासनं विकसितं च बिहारं तदा एव सम्भविष्यति, यदा भवतः एकैकं मतं राजगसहयोगिनः विजयानुग्रहेण प्रदास्यन्ति।”
प्रधानमन्त्री स्वभाषणस्य आरम्भे कटिहारस्य पावनां भूमिं “अङ्गिका” भाषया नमस्कृतवान्, तत्रस्थं सुपुत्रं साहित्यकारं “अनूपलालमण्डलम्” अमरशहीदं “ध्रुवकुण्डुं” च स्थानिकभाषया अभिनन्दितवान्।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani