Enter your Email Address to subscribe to our newsletters

नवदेहली, 03 नवंबरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदीना विज्ञानप्रौद्योगिक्याः क्षेत्रे नवोन्मेषं प्रवर्धयितुं शासनस्य प्रतिबद्धतां पुनरुक्तवान् तथा येषु क्षेत्रेषु भारतं विश्वे निर्भरं अस्ति, तेषु अनुसन्धानकार्यानि अग्रे नेतुं आह्वानं कृतम्। प्रधानमन्त्रिणा मोदीना अद्य प्रातः नूतनदिल्ल्यां भारतमण्डपस्थले “उद्यमानविज्ञानप्रौद्योगिकी-नवोन्मेष-सम्मेलनम् (ESTIC) 2025” इत्यस्य उद्घाटनं कृतम्। अस्मिन् अवसरे प्रधानमन्त्रिणा उपस्थितजनसमूहम् अपि सम्बोधितम्।
प्रधानमन्त्रिणा देशे अनुसन्धान-विकास पारिस्थितिकतन्त्रस्य प्रोत्साहनार्थं एकलक्ष-कोटि-रूप्यकाणां “अनुसन्धान-विकास-नवोन्मेष योजनानिधेः” शुभारम्भः कृतः। अस्य योजनायाः उद्देश्यः देशे निजीक्षेत्रेण संचालितस्य अनुसन्धान-विकास-पारिस्थितिकतन्त्रस्य प्रवर्द्धनम् अस्ति। प्रधानमन्त्रिणा उक्तं यत् तस्य शासनं अनुसन्धानकार्यानि वित्तसमर्थनं दातुं वैज्ञानिकान् च अवसरप्रदानार्थं प्रतिबद्धम् अस्ति।
तेन उक्तं यत् भारतं अधुना केवलं तन्त्रज्ञानस्य उपभोक्ता नास्ति, अपितु तन्त्रज्ञानस्य माध्यमेन परिवर्तनस्य नेतृत्वं करोति। भारतं अधुना वैश्विकस्तरे मानवकेंद्रितस्य नैतिककृत्रिमबुद्धेः उपयोगस्य स्वरूपं दत्तवान् अस्ति। तेन उक्तं यत् यदा विज्ञानस्य स्तरः वर्धते, नवोन्मेषः सर्वान् सह गत्वा प्रवर्तते, तन्त्रज्ञानं च परिवर्तनं जनयति, तदा महानां सफलतानाम् आधारः स्थाप्यते। गतदशवर्षेषु भारतेन एषा दृष्टिः कर्मरूपे प्रदर्शिता अस्ति।
अस्मिन् अवसरे प्रधानमन्त्रिणा नवोन्मेषं प्रवर्धयन्त्या सरकारायाः प्रथमानां “अटल-टिंकरिंग-प्रयोगशालानाम्” संख्या २५ सहस्रं वर्धयितुं घोषणापि कृता। प्रधानमन्त्रिणा उक्तं यत् यदा तन्त्रज्ञानस्य माध्यमेन समावेशनं प्रवर्ध्यते तदा तस्य लाभार्थिनः एव अनन्तरं तस्य अग्रगामिनः भवन्ति। अस्मिन् क्रमणि तेन स्त्रीणां विज्ञानप्रौद्योगिक्याः क्षेत्रे वर्धमानस्य योगदानस्य अपि उल्लेखः कृतः।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA