Enter your Email Address to subscribe to our newsletters

भागलपुरम्, 3 नवंबरमासः (हि.स.)।बिहारराज्ये द्वितीयचरणे एकादशे नवम्बरमासस्य दिने भागलपुरजिलायाः सप्तसु विधानसभाक्षेत्रेषु निर्वाचनं भविष्यति। तदर्थं षष्ठे नवम्बरमासे भारतप्रधानमन्त्री श्रीनरेन्द्रमोदी भागलपुरनगरे आगम्य चुनावीशङ्खं घोषयितुं आगच्छन्ति। प्रधानमन्त्रिणः आगमनात् न केवलं भाजपाकर्मचारिणां मध्ये उत्साहवृद्धिः जाताऽस्ति, अपितु एनडीएशिबिरेऽपि नूतना ऊर्जा प्रवहति। अस्य वारस्य प्रधानमन्त्रिणः सभा केवलं राजनैतिककार्यक्रमः न भवति, किन्तु भागलपुरसदरक्षेत्रे भाजपायाः मानरक्षणं कमलविजयश्च इत्येतयोः निमित्तं महत्त्वपूर्णा मुहूर्तः इव गण्यते।
गतत्रिषु निर्वाचनसु एषा सीट् भाजपाया हस्तात् निःसृता आसीत्, अतः सम्पूर्णं संगठनं तां प्रतिष्ठायुद्धरूपेण पश्यति। भागलपुरजिलस्य सप्तसु विधानसभासु गतपर्वे भाजपया पीरपैंती, कहलगांव, बिहपुर इत्येतासु विजयः प्राप्तः आसीत्, किन्तु भागलपुरसदरसीट् तु पराजिता आसीत्। अद्य तु सीटविभागे कहलगांवक्षेत्रं जेडीयूखाते प्राप्तं, अतः समीकरणं परिवर्तितं जातम्। अत एव प्रधानमन्त्रिणः सभायाः केन्द्रं भागलपुरमेव भविष्यति, यत् कार्यकर्तृणां मनसि विजयविश्वासः स्थाप्येत। प्रधानमन्त्रिणः सभा भागलपुरविमानपतनभूमौ भविष्यति। तत्र मञ्चनिर्माणात् आरभ्य सुरक्षाव्यवस्था यावत् सर्वे कार्यक्रमाः निश्चिताः सन्ति। भाजपायाः वरिष्ठनेता निरन्तरं तं प्रदेशं निरीक्ष्य सज्जतां परीक्षणं कुर्वन्ति।
प्रधानमन्त्रिणः आगमनपूर्वमेव भाजपया भागलपुरं लघुदिल्लीवत् शोभायुक्तं कृतम्। देशस्य विविधराज्येभ्यः आगताः मन्त्रीगणः स्थानीयनेतृभिः सह समन्वयं स्थाप्य प्रचारकार्ये प्रवृत्ता भवन्ति। रैलिषु, नुक्कड्सभासु, जनसंपर्कयात्रासु च माध्यमेन वातावरणं मोदीमय कर्तुं प्रयत्नाः तीव्रं रूपं गृहीतवन्तः। तथैव जेडीयूपक्षीयाः प्रत्याशी कार्यकर्तारश्च सभास्थलम् ऐतिहासिकं कर्तुं दिवानिशं श्रमं कुर्वन्ति। द्वितीयचरणनिर्वाचने भाजपया भागलपुरं स्वीयायाः रणनीतेः केन्द्रबिन्दुं कृतम्।
पक्षस्य मतं अस्ति यत् प्रधानमन्त्रिणः सभया न केवलं स्थानीयप्रत्याशीनां बलं वृद्ध्यति, अपि तु समीपवर्तीषु जिलेषु एनडीएशक्तेः लहरि तीव्रता प्राप्स्यति। भाजपानेतारः वदन्ति यत् प्रधानमन्त्रिणः सभा अङ्गप्रदेशे जनसमर्थनस्य नूतनां दिशा प्रदास्यति। अन्यतः प्रशासनिकस्तरे सुरक्षायातायातव्यवस्थायाः सम्बन्धिनि उच्चस्तरीयपरिषदः निरन्तरं सम्पन्नाः भवन्ति।
---------------
हिन्दुस्थान समाचार