Enter your Email Address to subscribe to our newsletters

रमेशसर्राफधमोरा
राजस्थानराज्ये अजमेरनगरातः प्रायः एकादशकिलोमीटरदूरे हिन्दूनां प्रसिद्धं तीर्थस्थानं पुष्करनामकं विद्यमानम् अस्ति। अत्र कार्तिकपूर्णिमायां विशालः मेला आयोजनं भवति, यस्मिन् देशीय-विदेशीयपर्यटकाः बहुसंख्यया आगच्छन्ति। अत्र विविधप्रकारकाः सांस्कृतिककार्यक्रमाः अपि आयोज्यन्ते, येन अस्य मेलस्य शोभा अधिकं वर्धते। पुष्करमेला कार्तिकशुक्लैकादश्याः आरभ्य पूर्णिमान्तं यावत् भवति। राजस्थानराज्ये मेलानां वर्णवैचित्र्यं दृष्ट्वा हर्षः जायते। एते मेले मरुस्थलप्रदेशस्य ग्रामेषु कठोरजीवने नवीनं उत्साहं जनयन्ति। जनाः विविधवर्णवेषैः सज्जीकृत्य स्थानस्थानानि नृत्य-गानादिषु समारोहेषु भागं गृह्णन्ति। अत्र विशालजनसमूहो दृश्यते। जनाः अस्यां मेलायाम् श्रद्धा, आस्था, विश्वासचिह्नत्वेन भागं गृह्णन्ति। पुष्करे ३० अक्टूबरतः आरब्धस्य मेमेलायाम् समापनं ५ नवम्बरदिनाङ्के भविष्यति।
एषः थारमरुस्थलस्य प्रसिद्धः रङ्गमयः च मेला अस्ति। पुष्करसरोवरं भारतदेशे पवित्रतमेषु स्थानेषु गण्यमानम् अस्ति। प्राचीनकालेभ्यः एव जनाः प्रति वर्षं कार्तिकमासे एकत्र्य भगवन्तं ब्रह्माणं उपासते। पुष्करमेला विशेषः मन्यते, यतः एषः धार्मिकसांस्कृतिकव्यापारिकच महत्त्वस्य अनन्यसङ्गमः अस्ति। अस्य मुख्यविशेषतासु लोकेषु श्रेष्ठः ऊष्ट्रपशुधनमेला अस्ति, यस्मिन् ऊष्ट्राः, अश्वाः, अन्यपशवः च क्रयविक्रयार्थं आगच्छन्ति। धार्मिकसांस्कृतिकमहत्त्वेन सह विविधाः मनोरञ्जनात्मकाः क्रियाः अपि संमिलिताः सन्ति। अत्र सांस्कृतिकप्रदर्शनानि, पारम्परिकक्रीडाः यथा मल्लयुद्धं कबड्डी च, ऊष्ट्र-अश्वानां च शोभायुक्तप्रतियोगिताः आयोज्यन्ते। तदनन्तरं हस्तशिल्प- आपणः, पवित्रसरोवरस्य तटे धार्मिकाः अनुष्ठानाः च भवन्ति। एतेन सः उत्सवः बहुरूपतया सम्पन्नः भवति।
राजस्थानराज्ये पर्वोत्सवानां मेलानां च अनन्या परम्परा संस्कृति च दृश्यते, या देशे अन्यत्र दुर्लभा। अत्र प्रत्येकः मेला पर्वोत्सवश्च जनजीवनस्य कस्यचित् किंवदन्त्या वा ऐतिहासिककथायाः च सङ्गतः भवति। अतः तेषां आयोजनं सम्पूर्णं लोकजीवनं सक्रियं करोति। एतासु मेलासु राजस्थानस्य लोकसंस्कृतिः सजीवताम् प्राप्नोति। एषां मेलानां स्वीयानि गीतानि सन्ति, येषु सामान्यजनानां प्रगाढ श्रद्धाभावः दृश्यते। एतेन लोकाः ऐक्यसूत्रे बद्धाः भवन्ति। अत्र अधिकांशाः मेलायाम् पर्वोत्सवसंयुक्ताः भवन्ति।
मेलानां महत्त्वं देवदेवीपूजनसन्दर्भे अपि अस्ति, यतः देवपूजनात् मनुष्यः शान्तिं प्राप्नोति। यद्यपि राजस्थानस्य विविधभागेषु अतीव विशालसंख्यायां मेले आयोज्यन्ते, तथापि कतिपयानां मेलानां स्वयमेव विशेषमहत्त्वं दृश्यते। अत्र धार्मिकमेलानां सन्दर्भे केवलं तस्य धर्मस्य अनुयायिनः न, अपितु अन्यधर्मावलम्बिनः अन्यजातयः अपि हर्षेण भागं गृह्णन्ति।मेलास्थलात् बहिः पुष्करनगरी तीर्थनगरीसदृशं वातावरणं धारयति। कार्तिकमासे स्नानस्य महत्त्वं हिन्दूमान्यतानुसारं अतीव अधिकं भवति। अतः अत्र साधवः अपि विशालसंख्यया आगच्छन्ति। मेले आरम्भदिनेषु यत्र पशुक्रयविक्रयः प्रबलः दृश्यते, तत्र उत्तरदिवसयोः पूर्णिमासमीपे धार्मिकक्रियाः प्रबलाः भवन्ति। श्रद्धालूनां सरोवरे स्नानक्रमः पूर्णिमायां चरमसीमां प्राप्नोति।
पुष्करः अस्मिन्प्रदेशे तीर्थराजः इति कथ्यते। पुष्करमेला राजस्थानस्य सर्वातिविशालः मेला मन्यते। अस्य प्रसिद्धेः परिमाणं ज्ञायते यतः यथा ताजमहलः विदेशीपर्यटकानां दृष्टौ ऐतिहासिकधरोहरत्वेन प्रमुखः अस्ति, तथैव पर्वोत्सवसंबद्धेषु पारम्परिकमेलेषु पुष्करमेलनः स्थानम् अद्वितीयम्। अत्र ब्रह्माण्डस्य रचयिता भगवान् ब्रह्मा वसति इति मान्यता। पद्मपुराणे पुष्करस्य महत्त्वं वर्णितम् अस्ति। तत्र उक्तम् — यदा ब्रह्मा यज्ञं कर्तुम् इच्छत्, तदा योग्यस्थानं चिन्वन् स्वहस्तेन कमलपुष्पं भूमौ निपातितवान्। तत् पुष्पं अरावलीपर्वतयोः मध्ये पतित्वा द्वौ स्थाने स्पृष्ट्वा तृतीयस्थले स्थगितम्। यत्र यत्र पुष्पं भूमिं स्पृष्टवान् तत्र जलधारा निर्गता, त्रयः पवित्रसरोवराः अभवन्। एकस्मिन् पुष्पेन सरोवरनिर्माणात् तानि “पुष्कर” इति नामानि प्राप्तवन्। प्रथमः कनिष्ठपुष्करः, द्वितीयः मध्यमपुष्करः, तृतीयः ज्येष्ठपुष्करः इति नामानि प्राप्तवान्। ज्येष्ठपुष्कर एव अधुना “पुष्कर” इति प्रसिद्धः। पुष्करे प्रायः चत्वारिशत् मन्दिराणि सन्ति, अतः एषा नगरी “मन्दिरनगरी” इति अपि कथ्यते।
महाभारते अपि उक्तं — “त्रिषु लोकेषु मृत्युलोकः महान्, मृत्युलोके देवतानां प्रियतमं स्थानं पुष्करम्।” चतुर्धामयात्रां कृत्वापि यदि कश्चित् पुष्करसरोवरे न स्नाति, तस्य सर्वे पुण्यफलानि निष्फलानि भवन्ति। अतः तीर्थयात्रिणः चतुर्धामयात्रानन्तरं पुष्करयात्रां अनिवार्यं मन्यन्ते। तीर्थराजः पुष्करः पृथिव्याः “तृतीयनेत्रम्” इति अपि अभिहितः। अत्र विश्वस्य एकमेव ब्रह्मामन्दिरम् अस्ति, अपरतः दक्षिणभारतीयस्थापत्यशैलीयुक्तं रामानुजसंप्रदायस्य विशालं वैकुण्ठमन्दिरम्। एतेभ्यः अतिरिक्तं सावित्रीमन्दिरं, वराहमन्दिरं च, अन्यानि च मन्दिराणि सन्ति। समीपे नारदमूर्तिः, कुबेरनारदमूर्तिद्वयं हस्त्यासनस्थं च दृश्यते।
ब्रह्मवैवर्तपुराणे निर्दिष्टं यत् यदा ब्रह्माणं स्वस्य मानसपुत्रं नारदं सृष्टिकर्मणि नियुक्तवान्, सः अस्वीकारं कृतवान्। तदा ब्रह्मा तं शप्तवान् — “मम आज्ञां न पालनं कृतवानसि, अतः ज्ञानं तव नष्टं भविष्यति, त्वं गन्धर्वयोनि प्राप्त्वा कामिनीनां वशं यास्यसि।” ततः दुःखितः नारदः अपि ब्रह्माणं शप्तवान् — “त्वं मम अन्यायेन शप्तवानसि, अतः त्रिषु लोकेषु तव पूजनं न भविष्यति।” तस्मात् ब्रह्मणः पूजा न भवति, केवलं पुष्करक्षेत्रे वर्षे एकवारं तस्य पूजा-अर्चना क्रियते।
अनेकाः श्रद्धालवः पुष्करपरिक्रमा अपि कुर्वन्ति। प्रातः सायं च अत्र आरतीः भवन्ति, याः दृश्यतः अत्यन्तं मनोहराः। एतेषु सर्वेषु विशेषेषु कारणेषु पुष्करः न केवलं “तीर्थराजः” अपितु “देशस्य पञ्चमं धामम्” इति अपि प्रसिद्धः।
पुष्करसरोवरे कार्तिकपूर्णिमायां पर्वस्नानस्य महान् महत्त्वं मन्यते, यतः तस्मिन्नेव दिने ब्रह्मणः वैदिकयज्ञः सम्पन्नः आसीत्। तदा सर्वे देवा देव्योऽपि अत्र समागताः। तस्मात् स एव पावनस्नानपरम्परा शताब्द्यः यावत् अविच्छिन्ना प्रवहति। यथा प्रयागः तीर्थराजः, तथैव एषः तीर्थराजः “पुष्करराजः” इति कथ्यते। हिन्दूनां कृते पुष्करः पवित्रं तीर्थं परमपुण्यस्थानं च अस्ति। अद्यतनकाले अस्य व्यवस्थापनं शासनस्य अधीनं जातम्, येन तीर्थस्थानस्य स्वच्छता सुस्थितिः च संरक्ष्यते। यात्रिकाणां निवासव्यवस्था विशेषतया व्यवहृता अस्ति। अत्र आगच्छन् प्रत्येकः तीर्थयात्री अस्य स्थलेन प्राप्तं पावनत्वं सौन्दर्यं च हृदि स्थाप्य गच्छति।(लेखकः, हिन्दुस्थानसमाचारसंस्थया संबद्धः वर्तते।)
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani