भारतस्य बालिकानां उद्यमः महिलादलम् अरचयत् इतिहासं, विश्वचषकजयेन सह भग्नानि सम्मानित कीर्तिमानानि
भारतस्य कन्यकानां चमत्कारः – भारतीयस्त्रयः क्रीडायाम् इतिहासं रचितवत्यः, विश्वकप् विजयेन सह बहूनि महानि अभिलेखान् भङ्क्तवन्त्यः। नवमुंबई, 03 नवम्बरमासः (हि.स.)। भारतीयस्त्रियः क्रिकेट्-दलेन रविवासरे डी.वाई. पाटिल् क्रीडाङ्गणे सम्पन्ने अन्तिमे स्
विश्व कप जीतने के बाद स्मृति मंधाना और हरमनप्रीत कौर


भारतस्य कन्यकानां चमत्कारः – भारतीयस्त्रयः क्रीडायाम् इतिहासं रचितवत्यः, विश्वकप् विजयेन सह बहूनि महानि अभिलेखान् भङ्क्तवन्त्यः।

नवमुंबई, 03 नवम्बरमासः (हि.स.)।

भारतीयस्त्रियः क्रिकेट्-दलेन रविवासरे डी.वाई. पाटिल् क्रीडाङ्गणे सम्पन्ने अन्तिमे स्पर्धायाम् दक्षिणआफ्रिकां 52 अङ्कैः पराजित्य इतिहासः रचितः। भारतम् आद्यवारं महिला-एकदिवसीय-विश्वकपस्य विजेतारः भूत्वा न केवलं कीर्तिम् आपन्नं, अपि तु अनेकान् विश्व-अभिलेखान् स्वनाम्ना कृतम्।

एषा विजयेन भारतम् अद्य ऑस्ट्रेलिया, इंग्लैण्ड्, न्यूजीलैण्ड् च इत्येषां अनन्तरं चतुर्थं राष्ट्रं जातम्, यः 50 ओवर्-विश्वकपं जयति। अधुना पश्यामः — अस्य ऐतिहासिकस्य यात्रायाः मध्ये भारतेन निर्मिम् आश्चर्यजनकान् अभिलेखान् —

स्मृतिमन्धानायाः बल्लेबाजी-उतमा 434 अङ्कानि – स्मृतिः मन्धाना मितालीराजस्य अभिलेखं भङ्क्त्वा एकस्मिन् विश्वकपे अधिकं अङ्क-संख्यां कृतवती। मिताली 2017 तमे वर्षे 409 अङ्कान् कृतवती।

339 अङ्क-लक्ष्यम् – अर्धान्त्यस्पर्धायां ऑस्ट्रेलियायाः विरुद्धं भारतेन प्राप्तं महिला-एकदिवसीय-क्रीडायां सर्वातिशयं सफलं अङ्क-प्रीक्षणम्। एषः प्रथमः अवसरः यत्र विश्वकपस्य नॉकआउट्-मेलने 300+ अङ्कानाम् अनुगमनम् अभवत्। 167 अङ्कान् परामर्शः – जेमिमारोद्रिग्स् हरमनप्रीतकौर् च उभे ऑस्ट्रेलियायाः विरुद्धं विश्वकप-इतिहासे सर्वातिशयं परामर्शं अकुरुताम्।

212 अङ्कान् आरम्भ-सहभागिता – स्मृतिः मन्धाना प्रतिका रावल् च उभे न्यूजीलैण्ड्-विरुद्धं भारतस्य विश्वकपे महान्तमं अभिलेखं स्थापयामासताम्। 155 अङ्काः ऑस्ट्रेलियायाः विरुद्धम् – स्मृतिः प्रतिकायाः युग्मं च एकदिवसीय-क्रीडायां सर्वातिशयं आरम्भ-सहभागिता कृतवत्यौ।

स्मृतिः मन्धानायाः सुवर्ण-विश्वकपे

स्मृतिः एकदिवसीय-क्रीडायाम् 5000 अङ्कान् प्राप्तवती द्वितीया भारतीयस्त्री जाता — तदपि शीघ्रतमेन (112 खेलेषु) न्यूनतमवयसेन (29 वर्षेषु)।

सा जगतः प्रथमा क्रीडिका जाता या एकस्मिन् संवत्सरे 1000 अङ्कान् कृतवती।

ऑस्ट्रेलियायाः विरुद्धं 1000 अङ्कान् प्राप्तवती द्वितीया भारतीयस्त्री जाता — तदपि शीघ्रतमेन (21खेलेषु )।

ऋचा घोषस्य अधोक्रमात् विस्फोटक-प्रदर्शनम्

दक्षिण-आफ्रिकायाः विरुद्धं 94 अङ्कान् — महिलाएकदिवसीय-क्रीडायाम् 8 क्रमं यावत् क्रीडनाय क्रीडिकायाः महान्तमं स्कोरः।

एषा एव पारी भारतीयस्यविकेटग्राहक द्वारा विश्वकपे महान्तमा पारी आसीत्।स्नेहराणायाः सह 88 अङाकानां परामर्शः — भारतस्य अष्टमविकेटाय सर्वातिशया, विश्वे तृतीयः परामर्शः जातः।

दीप्तिः शर्मा — सर्वाङ्गिण-प्रतिभायाः प्रतीकः

22 विकेट्-ग्रहणैः सा एकस्मिन् विश्वकपे भारतस्य महान्तमा कन्दुकक्षेपिका जाता। प्रथमा क्रीडिका (पुमान् वा स्त्री वा) जाता या एकस्मिन् विश्वकपे 200+ अङ्कान् 20+ विकेट् च उभयं प्राप्तवती। अर्धान्त्यस्पर्धायां 58 अङ्कान् 5/39 इति प्रदर्शनस्य साहाय्येन दीप्तिः प्रथमा क्रीडिका जाता या विश्वकप-नॉकआउट्-मेलने अर्धशतकं च पञ्च विकेट् च उभयं लब्धवती।

भारतीयदलस्य ऐतिहासिकं वैभवम्

भारतं ऑस्ट्रेलियायाः 15-क्रीडानां विश्वकप्-अजय-श्रृंखलां भङ्क्तवती — 2017 तः एषः तेषां प्रथमः पराजयः।

दक्षिण-आफ्रिकायाः विरुद्धं भारतं षष्ठविकेटानन्तरं 149 अङ्कान् कृतवती — यः विश्वकपइतिहासे सर्वाधिकः।

भारतीयस्त्र्यः क्रिकेटक्रीडायाः स्वर्णयुगस्य आरम्भः

स्मृत्याः निरन्तरता, दीप्त्याः उत्तमं प्रदर्शनं, ऋचायाः साहसपूर्णा बल्लेबाजी च — एषः विश्वकपः भारताय स्वप्नरूपः साकारः अभवत्। एषः विजयः न केवलं एकः ट्रॉफी, अपि तु नवयुवतिभ्यः प्रेरणा, भारतीयस्त्र्यः क्रिकेट्-क्रीडायाः नवयुगस्य आरम्भः च अस्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani