Enter your Email Address to subscribe to our newsletters

4 नवम्बर 1845 : सुप्रसिद्धस्य क्रांतिकारिणो वासुदेव बलवंत फड़के इत्यस्य जन्मदिवसे विशेषः
-रमेश शर्माकल्पनां करोतु यत् कारागारे तेन कियत् यातना भुक्ता भविष्यति यतः सुगठिता सशक्ता देहा चोन्नता साहसं च समालम्ब्य यः क्रान्तिकारी आङ्ग्लानां विरुद्धं सशस्त्रं अभियानं प्रावर्तयत्, तस्यैव प्राणाः त्यक्ताः। एषा वीर्येण करुणया च संपूर्णा कथा प्रसिद्धक्रान्तिकारिणः वासुदेवबलवन्तफडके इत्यस्य। सामान्यजनान् युवकाश्च संगठ्य सशस्त्रक्रान्तेः उद्घोषं कृतवन्तः वासुदेवबलवन्तफडके आद्यक्रान्तिकारी इति प्रसिद्धाः।
यां सशस्त्रस्वातन्त्र्यचेष्टां बंगदेशे खुदीरामबोसवारेन्द्रमित्रौ, पञ्जाबदेशे भगतसिंहः, मध्यभारते चन्द्रशेखरआजादरामप्रसादबिस्मिलादयः आरब्धवन्तः, तस्या आधाररूपं १८७१ तमे वर्षे आरब्धं यत् युवकेषां जनसामान्यस्य च सशस्त्रं अभियानम् आसीत्, तत् महाराष्ट्रस्य रायगढप्रदेशात् आरब्धं, ततः आरब्धवान् कुशलसंगठकः वीरश्च वासुदेवबलवन्तफडके इति।
अस्य जन्म ४ नवम्बर १८४५ तमे वर्षे महाराष्ट्रस्य रायगढजिले अन्तर्गतं शिरधोननामके ग्रामे जातम्। तस्य पितृ बलवन्तारावफडके तस्मिन् काले सुप्रसिद्धसंगीताचार्य आसीत्। सः संस्कारितचित्तपावनब्राह्मणकुले जातः यः सदा राष्ट्रसंस्कृतेः रक्षणाय समर्पितः आसीत्।
१८५७ तमे वर्षे क्रान्तेः दमनसमये वासुदेवः केवलं द्वादशत्रयोदशवर्षीयः आसीत्। पारिवारिकपृष्ठभूम्या सह क्रान्तिकारिणां निर्दयं दमनं दृष्टवान्। तस्मात् तस्य अन्तःकरणे आङ्ग्लानां प्रति कोपो जायमानः। तस्य प्रारम्भिकशिक्षा ग्राम एव अभूत्, पश्चात् सः मुम्बई नगरे शिक्षां प्राप्तवान्। अध्ययनसहितं धर्मदर्शनस्य अपि अध्ययनं कृतवान्। तस्मै नित्यव्यायामः कुश्तीच प्रियौ आस्ताम्।
अध्ययनं समाप्त्य सः 'ग्रेट इंडियन पेनीन्सुला रेलवे' तथा 'मिलिट्री फाइनेंस डिपार्टमेंट' पूणे इत्यत्र सेवाम् आरब्धवान्। तेन वनप्रदेशे व्यायामशाला अपि स्थापिता। तत्र सः युवकेभ्यः नित्यव्यायामं कुश्तीच शिक्षयामास।
कालेन व्यायामशाला प्रसिद्धा अभवत्। ज्योतिबाफुले लोकमान्यतिलकादयः अपि तस्मिन् योजिताः। तत्र व्यायामकुश्त्यनुशासनस्य सह शस्त्रप्रयोगस्य अपि प्रशिक्षणं दीयमानम् आसीत्।
एवं कार्ये तन्मयः सन् यदा मातुः रोगस्य वार्ता श्रुतवान्, तदा अवकाशं याचितवान्, न च लब्धवान्। सः कार्यं त्यक्त्वा ग्रामं गतवान्। मातुः अन्त्यसंस्कारानन्तरं सः राष्ट्रजागरणकार्ये पूर्णतः प्रवृत्तः।
सः द्वे अन्ये व्यायामशाले आरब्धवान्। तत्र गोपालहरिकर्वे, विष्णुगद्रे, गणेशदेवधर इत्यादयः क्रान्तिकारीयुवकाः तेन सह सङ्गृहीताः। तैः सह सः सशस्त्रयुवकानां टोलीं निर्माय जनानां रक्षणे संकल्पं कृतवान्।
एषा टोली शासनदुराचाराणां विरुद्धं स्थिता। शनैः सा क्रान्तिकारिणां सेना इव जाताभवत्, यस्य संख्या त्रिशतं पर्यन्तं जाता। एषा एव भारतस्य प्रथमः क्रान्तिकारीसेना इति गण्यते।
१८५७ तमे क्रान्तेः दमनानन्तरं आङ्ग्लैः करसंग्रहः तीव्रः कृतः। अकालसमये अपि वसूली न निरुद्धा। वासुदेवेन तदा ‘रामोशी’ इत्याख्या सेना विस्तृता, यस्मिन् कोलभीलधांगडजनजातयः अपि योजिताः।
एषा सेना आङ्ग्लसैनिकान् तथा तेषां सेवकान् ये अनाजं संगृह्य ब्रिटिशान् प्रति प्रेषयन्ति, तान् लक्षीकृत्य अन्नं लुट्य दरिद्रजनान् मध्ये वितरयामास। तस्मात् रायगढपुणेप्रदेशौ तस्य नियंत्रणम् आसीत्।
तस्मिन् काले आङ्ग्लैः तस्य ग्रहणाय चत्वारिंशदधिकारूप्यकस्य पुरस्कारः घोषितः, परं कोऽपि तस्य विरुद्धं न अभवत्।
अन्ते पूणे नगरं सैन्येन परिवृतम्। युद्धे तोपखानेन आङ्ग्लसेनया विजयः लब्धः, परं फडकेन बीजापुरं गत्वा छापामारयुद्धशैलीं स्वीकृतवान्। तस्य प्रभावः सप्तजिलेषु व्याप्तः।
१३ मे १८७९ तमे दिवसे पूणे सरकारीभवने आङ्ग्लैः बैठकम् आहूता। तस्य वार्ता लब्ध्वा क्रान्तिकारिणः आकस्मिकं धावं कृतवन्तः। अनेकाः आङ्ग्लाधिकारी हताः भवनं दग्धं च। अस्य घटनायाः निनादः लन्दनं पर्यन्तं गतः।
परं अन्ततः विश्वासघातिना २० जुलाई १८७९ तमे तस्य ग्रहणं कृतम्। तं कालापानीकारागारं प्रेषितवन्तः। तत्र घोरयातनाभिः पीडितः सन् १७ फरवरी १८८३ तमे दिवसे प्राणान् त्यक्तवान्।
सः यद्यपि शरीरतः गतः, तथापि भारतक्रान्तिचेष्टायाः पथप्रदर्शकः अभवत्। तस्य प्रेरणया १८९८ तमे चाफेकरभ्रातरः महाराष्ट्रे पुनः क्रान्त्याः आरम्भं कृतवन्तः, यया देशव्यापिनी लहर उत्पन्ना।
तस्य मतं आसीत् – “भुबुक्षया सहस्रशः जनाः म्रियन्ते, तेषां रक्षणं अस्माकं दायित्वम्। अन्नाभावेन जनाः म्रियेरन्, वयं च सन्तुष्टा भूयेम, एषः महापापः। अत एव ब्रिटिशराज्यस्य विरुद्धं सशस्त्रविद्रोहः आवश्यकः।”
एवं वासुदेवबलवन्तफडके भारतस्य प्रथमः आद्यक्रान्तिकारी इति गण्यते।
(लेखकः स्वतंत्र पत्रकारः अस्ति ।)
हिन्दुस्थान समाचार