बलरामपुरम् : राज्योत्सवस्य द्वितीय दिन प्रदेशस्य कैबिनेट मंत्री रामविचार नेताम बलरामपुरं प्राप्स्यति
बलरामपुरम्, 3 नवंबरमासः (हि.स.)।छत्तीसगढ़राज्यस्थापनादिनोत्सवस्य २०२५ वर्षस्य अवसरं प्रति बलरामपुरजिलायाम् आयोजिते त्रिदिनीयराज्योत्सवे द्वितीये दिने अद्य सोमवारे प्रदेशस्य मन्त्रिणः रामविचारनेतामः बलरामपुरं आगमिष्यन्ति। प्रकाशितानुसारं नेताममन्त्र
राज्योत्सव के दूसरे दिन प्रदेश के कैबिनेट मंत्री रामविचार नेताम बलरामपुर पहुंचेंगे


बलरामपुरम्, 3 नवंबरमासः (हि.स.)।छत्तीसगढ़राज्यस्थापनादिनोत्सवस्य २०२५ वर्षस्य अवसरं प्रति बलरामपुरजिलायाम् आयोजिते त्रिदिनीयराज्योत्सवे द्वितीये दिने अद्य सोमवारे प्रदेशस्य मन्त्रिणः रामविचारनेतामः बलरामपुरं आगमिष्यन्ति। प्रकाशितानुसारं नेताममन्त्रिणः आगमनं इदानीं किञ्चित्कालानन्तरं द्वादशवादनादर्धे (१२.३० वादने) बलरामपुरे निश्चितम् अस्ति। ते अत्र उत्तरहीराडीहे आयोजिते जनजातीयलोकनृत्यमहोत्सवे राज्योत्सवकार्यक्रमे च सहभागित्वं करिष्यन्ति।

कार्यक्रमे प्रादेशिककलाकाराणां पारम्परिकप्रदर्शनानि छत्तीसगढ़ीलोकगीतप्रस्तुतयः च भविष्यन्ति, यस्मिन् प्रसिद्धः छत्तीसगढ़ीगायकः सुनीलमानिकपुरी इति स्वीयं प्रस्तुतीं दास्यति। नवाचारानुसारं नेताममन्त्री सायं चतुर्वादनादर्धे (४.३० वादने) पुलिसग्राउण्ड-हेलिपैड-बलरामपुरतः हेलिकॉप्टरेण रायपुरं प्रति प्रस्थितः भविष्यति, सायं पञ्चवादनादर्धे (५.४५ वादने) रायपुरं प्राप्स्यति।

उल्लेखनीयम् यत् राज्योत्सवसंबन्धेन सर्वे जनपदे उत्साहपूर्णं वातावरणं दृश्यते। आयोजनस्थले सुरक्षाव्यवस्था स्वागतप्रबन्धनं च जिलाप्रशासनद्वारा पूर्णतया समापादितम् अस्ति।

---------------

हिन्दुस्थान समाचार