छत्तीसगढ़राज्यस्थापनादिनस्य पंचविंशतिवर्षपूर्तौ भारतीयवायुसैनायाः सूर्यकिरण–आकाश–कलाबलस्य अद्भुतं कौशलप्रदर्शनं पञ्चमे नवम्बरमासदिने भविष्यति
रायपुरम्, 3 नवंबरमासः (हि.स.)। छत्तीसगढ़स्थापनादिनस्य पञ्चविंशतिवर्षपूरणसन्दर्भे रायपुरे भव्यं वायुप्रदर्शनं आयोज्यते स्म। प्रथमवारं नव–रायपुरस्य सेन्ध–तालाबस्योपरि भारतीयवायुसैनायाः “सूर्यकिरण–विमानीय–कौशल–दलम्” तथा “आकाशगङ्गा–कौशल–दलम्” अद्भुतानि
रायपुर के सेंध तालाब के ऊपर भारतीय वायुसेना की सूर्य किरण शो होगा फाइल फोटो


रायपुरम्, 3 नवंबरमासः (हि.स.)। छत्तीसगढ़स्थापनादिनस्य पञ्चविंशतिवर्षपूरणसन्दर्भे रायपुरे भव्यं वायुप्रदर्शनं आयोज्यते स्म। प्रथमवारं नव–रायपुरस्य सेन्ध–तालाबस्योपरि भारतीयवायुसैनायाः “सूर्यकिरण–विमानीय–कौशल–दलम्” तथा “आकाशगङ्गा–कौशल–दलम्” अद्भुतानि कौशल–प्रदर्शनानि करिष्यतः। एषः ऐतिहासिकः वायुप्रदर्शनोत्सवः पञ्चमे नवम्बरमासे नव–रायपुरस्य सेन्ध–तालाबस्योपरि भविष्यति, यत्र सहस्रशः दर्शकाः आकाशे तिरङ्गस्य लहरित–छटां वायुसैनायाः शौर्यं च विलोकयिष्यन्ति।

समारोहात् पूर्वं तस्य शोस्य सिद्ध्यर्थं रविवासरे “पैराट्रूपर–प्रशिक्षण–विद्यालयात्” (आग्रा–नगरात्) एकः प्रशिक्षकः रायपुरं प्राप्तः। सः स्थलम् निरीक्ष्य पैराजम्प–क्रियायाः स्थानं च चयन्य, समस्ताः तांत्रिक–सज्जताः सम्पादिताः।

विशिष्टदलस्य कमाण्डोसैनिकाः अष्टसहस्र–फुट्–उच्चतायाः स्तरात् पैराजम्पं करिष्यन्ति। तेन सह एव पञ्चमे नवम्बरमासे नव–विमान–दलः “हार्ट–इन–द–स्काय” इत्यादीनि “बॉम्ब–बर्स्ट” इत्यादि च रोमांचकानि विमानीय–कौशलानि प्रदर्शयिष्यति। एतत्सम्बन्धेन प्रशासनं सज्जीकरणेषु प्रवृत्तम् अस्ति।

राज्यसर्वकारस्य भारतीयवायुसैनायाश्च संयुक्त–प्रयत्नेन अस्य आयोजनस्य सज्जता अन्तिम–चरणे अस्ति। “सूर्यकिरणदलम्” १९९६ तमे वर्षे गठितम् आसीत्, यत् भारतीय–वायुसैनायाः लक्ष्यताशौर्ययोः प्रतीकं मन्यते। एषा एशियायाः एकैका नवं–विमानीय–कौशल–प्रदर्शन–दलम् अस्ति, या स्वसन्निकृष्ट–विमानीय–विन्यासैः प्रसिद्धा। तेषां विमानानां मध्ये उड्डयनकाले अन्तरं पञ्च–मीटर–परिमितम् एव भवति। सूर्यकिरण–दलम् अद्यापि भारत–विदेशयोः सप्तशताधिकानि प्रदर्शनानि कृतवती।

अद्य राज्यस्य रजत–उत्सवस्य तृतीयः दिवसः अस्ति। सायं चतुर्भ्यः वादनान्ते सांस्कृतिक–कार्यक्रमानां आरम्भः भविष्यति। अद्य कलाकारः महेन्द्रचौहान्–एण्ड–ब्याण्ड् इत्याख्यः प्रस्तुति दास्यति। सूफीगायकः राकेशशर्मा च, पाण्डवानीगायिका पद्मश्री–उषाबारले च अपि गायनप्रस्तुतीं करिष्यतः। तस्मिन् एव कार्यक्रमे कलाकारः घनश्याम–महानन्दः पारम्परिक–फ्यूजन–ब्याण्ड्–प्रस्तुतिं दास्यति। पार्श्व–गायिका भूमित्रिवेदी अपि अद्य मनोहरं नृत्यसंगीतप्रदर्शनं करिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता