Enter your Email Address to subscribe to our newsletters


नवमुंबईनगरम्, 02 नवंबरमासः (हि.स.)।भारतीयमहिलाक्रिकेटदलम् अन्ततः ५२–वर्षीयं प्रतीक्षां समाप्त्य प्रथमवारं वनडे–विश्वकप–विजयेन इतिहासं रचिता। हरमनप्रीतकौरनायिक्ये भारतः २०२५–महा–विश्वकप्–अन्तिमे दक्षिण–आफ्रिकां ५२–रणैः पराजयित्वा स्वनाम्नि स्वर्णाक्षरेण अंकितवान्।
शेफाली–दीप्त्योर्युत्तमप्रदर्शनं भारतस्य अङ्कान् सुदृढं कृतम्
डीवाई–पाटिल्–स्टेडियमे आयोज्यते फाइनल्–मैच्–उल्लंघने, टॉस्–पराजयेन भारतः प्रथमं बल्लेबाजीं कृत्वा सप्त–विकेट्–पर्यन्तं २९८–रणस्य सुदृढं स्कोरं निर्मितवान्। आघातग्रस्त–प्रतिका–रावल्–स्थानं ग्रहीत्वा टीमे सम्मिलिता शेफाली–वर्मा ७८–गोलेषु ८७–रणानि निर्मितवती, यस्मिन् सप्त–चतुर्थक द्वौ षट्कं च आसन्। दीप्ति–शर्मा अपि ५८–गोलेषु ५८–रणानि अर्जितवती, उत्तमं साहचर्यं प्रदर्शितवती।
शेफालीवर्मा स्मृतिमंधानायाः (४५) सह प्रथम–विकेट्–सहभागितां १०६–रणानि १०४–गोलेषु, तथा जेमिमा–रोड्रिग्स् (२४) सह ६२–रणानि निर्मितवती, येन भारतं सशक्त–आरम्भं प्राप्तवान्। अन्ते रिचा–घोष् २४–गोलेषु ३४–रणानि कृत्वा रन–गतिं धारयत्। दक्षिण–आफ्रिकायाः कृते आयोबोंगा–खाका प्रमुख–क्षेपकाः, या ५८–रणानि दत्त्वा त्रयः विकेट्–लाभानि प्राप्तवती।
दीप्तिशेफालीकन्दुकक्षेपकेन–द्वारा दक्षिण–आफ्रिकायाः आशाः नष्टाः
२९९–रण–लक्ष्यं अनुकरणाय दक्षिण–आफ्रिकायाः दलस्य प्रारम्भः अस्थिरः आसीत्, किन्तु कप्तान लौरा–वोल्वार्ड्ट् ९८–गोलेषु १०१–रणानि कृत्वा टीमं स्पर्धायाम् स्थिरां कृतवती। तथापि भारतीय–क्षेपकाः शीघ्रं प्रतिस्पर्धायाः स्थितिं परिवर्तयामासुः।
दीप्ति–शर्मा ५–विकेट्–लाभेन अद्भुतं प्रदर्शनं कृत्वा, शेफाली–वर्मा द्वौ महत्वपूर्णविकेटलाभौ अर्जितवती। दक्षिण–आफ्रिकायाः दलः ४५.३–ओवरेषु २४६–रणानि एव समापयत्। भारतः ५२–रणैः विजयित्वा मैच्–स्वनाम्नि अंकितवान्।
हरमनप्रीतकौर–नायिक्यां नेतृत्वे नूतनयुगः
भारते प्रथमवारं महिला–क्रिकेट–विश्वकप्–खिताबः प्राप्तः। टीम–इंडियाः पूर्वं २००५ तथा २०१७–अन्तिमे सम्मिलिता, किन्तु विजयं न प्राप्तवती। अद्य हरमनप्रीत्–कौर्–कप्तान्याः नेतृत्वे टीम–इंडियाः इतिहासं रचितवती।
दीप्ति–शर्मा केवलं ५८–रणानि न केवलं अर्जितवती, अपि तु टूर्नामेंटे १५–विकेट् तथा २००–रणानि पूर्ण्यन्ते, यत् वनडे–विश्वकप्–इतिहासे प्रथम–महिला–क्रिकेट–क्रीडिकायाः उपलब्धिः।
एषा विजयः केवलं खिताबस्य न, किन्तु भारतीय–महिला–क्रिकेटस्य नूतन–युगस्य प्रारम्भः — यदा “ब्लू–ब्रिगेड्” जगति दर्शितवान् यत् महिलाक्रिकेटे अपि भारतस्य प्रभुत्वं स्थापितम्।
------------------
हिन्दुस्थान समाचार / अंशु गुप्ता